पृष्ठम्:भावप्रकाशिका-भागः २.pdf/५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( वैश्वनराधिकरणम् १-१.६) प्राणश्धेष आत्मन इति होवाच-प्राणस्त उदकनिष्यत्, न नागमिथ्य इति । अथ ोवाच जनं शार्कराक्ष्य ! कं त्वमात्मानमुपास्स इत! आकाशभेद भगो गाजन्निति होवाच एष वै बहुल आत्मा वैश्वानरोयं त्वमात्मानमुपास्से । तमात् स्वं बहुलेोऽप्ति प्रजया च धनेन च, अत्यत्रं पश्यसि, विम् । अत्यन्तं पश्यति प्रेयं भवत्यस्य ब्रह्मवर्चसं कुले एतमेवं वैश्वानरमुपास्ते । सन्देहम्वेध आत्मन इति होवाच- सन्देहम्ते व्यशीर्येत्। यन्मां नगमिष्य इति। अथ होवाच बुडिमाश्वतराधिं वैयाघ्रपद्य! कं त्वमात्मानमुपास्स इति। अप एवं भगो राजन्निति होवाच । एप वै रयिरात्मा वैश्वानरो यं त्वमात्मान मुपास्से, तस्मात् त्वं रयिमान् पुष्टिभान् अम्न्ने पश्यसेि प्रियम् । अत्यन्तं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते । वस्तिस्येय आत्मन इति होवाच-वस्तिस्ते व्यभेत्स्यत्, यन्मां नागमिष्यः इति । अथ होवान्छेद्दालकमारुणेिं ौतम! कं त्वमात्मानमुपास इति । पृथिवीमेव भावो राजन्निति होवाच । एष वै प्रति gात्मा वैश्वानरः यं त्वमात्मानमुपास्से । तस्मात् त्वं प्रतिष्ठितोसेि मलयः च पशुभिश्च, अम्पन्न पश्यसि शियम्। अत्यत्रं पश्यतेि प्रिये भवत्यस्य ब्रह्मवर्चसं कुले च एतमेवमात्मानं वैश्वानरभुपास्ते ! पादौ त्वेतावत्मन इति होवाम् --- पादौ ते व्यग्लास्येतां यन्मां नागमिष्यः इति । तान् होवाच – एते वै खलु यूयं पृथगिधेममात्मानं वैश्वानरं विद्वांसोऽन्नमत्थ । यस्त्वेतमेवं प्रादेशमालमभिविन्दानमात्मानं वैश्वानरभुपास्ते, स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमति । तस्य हवा एतस्यात्मनो वैश्वानरस्य मूर्वेव सुतेजाश्चक्षुर्विश्वापः प्राणः पृथावत्स सन्देहो बहुलेो वस्तिरेव रयिः पृथि व्येव पादौ । उर एव वेदिलोंमानि वर्हिः हृदयं गार्हपत्यो मनोऽन्वहायै५चन्मास्य माहवनीयः । तद्यद्भत्तं प्रथमागच्छेत् तद्धेोमीयम् । स यां प्रश्रमामाहुतिं जुहु यात् तां जुहुयात्, प्राणाय स्वाहेति ! माणस्तृप्यती !' त्यादिना प्रणाद्याहुतिपञ्चकं प्रदर्श, “ स यदिदमविद्वानग्निहोत्रं जुहोती' ति पठ्यते । इत्थं श्रुतिक्रम । भाष्ये तानेकैकं पप्रच्छेति । एकैकमिति क्रियाविशेषणम् । एवमुत् रलापि, एकैकमुपास्यमानतया कथितानामित्यादावपि द्रष्टव्यम् । न तु नाभिरितीति । खं वै नाभिरित्युपहणानुगुण्ये सत्यपीति शेषः । वेदमूलत्वेन वैश्वानरविद्याया इति । स्मृतेर्वेदमूलकत्ववश्यम्भावात् तस्याः स्मृतेः, मूर्धव सुतेज।