पृष्ठम्:भावप्रकाशिका-भागः २.pdf/५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजनुनेिविरचिता श्रणवाक्यं , द्यां मूवीनमिति स्मृतिवचनस्य मूलाकांक्षां शमयितुं प्रभवति । तानि मूत्वश्रवणेऽवि छुधैश्वग्याश्रवणात् । न च, 'असै वाव लोक इति श्रुत्यनुसारदग्नि शब्दस्य लोकपरत्वमस्तीति वाच्यम् – उपचरिताग्निशब्दप्रयोगविषयत्वस्य पर्जन्य पृथिव्यादप्वपि सत्वेन तदनुसारेणार्थनिर्णयासम्भवात् । अतो वैश्वानरविद्या वाक्यमेव मूलमिति चेन्न --- * शीघ्णों द्यौः समवर्तत पद्रयां मूमिर्दिशः श्रोन्नात्। इत्यादीनां बहूनां परमात्मपरतया नेिणीतानां वाक्यानां मूलत्वसम्भवेन न स्मृतिवचनस्य विप्रतिपन्नवैश्वानरविद्यकशरणत्वामेति भावः । हैं शब्दादिभ्योऽन्तःप्रतिष्ठानाच नेति चेन्न तथा दृष्टयुपदेशाद्सम्भवात्। पुरुषमपि चैनमधीयते १-२-२७. दूरस्थत्वादिति । यद्यप्यस्याधिकरणत्य छान्दोग्यवाक्यवत् वाजसनेयवाक्यमपि विश्य एव; अतो न दूरस्थत्वादिवैषम्यम्--तथापि, * पुरुषभपि चैनमधीयत' इति बाजसनेयक्रस्य तटस्थवदुदाहृतत्वात् एवमुक्तमिति द्रष्टव्यम् । भाष्ये समानाधि करणलयान्निरिति श्रूयत इति । वाजसनेयके अग्निरहस्ये सप्रपञ्चां वैश्वानर विामुत्, “स एषोऽश्विानरो यत्पुरुषः स दैतमेवमनि वैश्वानरं पुरुषविधं पुरुन्तःतिष्ठितं वेद ” इति श्रूयत इत्यर्थः । अन्तःप्रतिष्ठित्वस्यग्निशब्दनिर्देश साहित्यविवक्षसिद्धिः कथमिति शङ्कायामेकवाक्योपादानादिति दर्शयति – स यो हैतमेवमग्रिमिति । परैः, शब्दादिभ्योऽन्तःप्रतिष्ठानादिति सूत्रखण्डो जाठरादित्रय शङ्कापरतया व्याव्यातः । भाष्यकॉरेस्तदनादरेण जाठरमात्रशंका परतया तत्खण्डस्य याख्याने कारणमाह-शब्दादिभ्य इत्यादिमूत्रखण्डमित्यादिना । तथादृष्टद्यु पदेशादित्यत्र दृष्टिशब्दः पैरैः जाठरे परभमिदृष्टिपरतया व्याख्यातः । तदुपेक्षणे किं कारणमिति शङ्कते-दृष्टिशब्दोऽतस्मिन् तथात्वानुसन्धानेति । सूत्रतात्पर्य विरुद्धमिति । यद्यप्युदीथप्रस्तावादौ अभ्यस्योपास्यमानाकाशप्राणादेः, आकाशस्त लिङ्गात्, अतएव प्राण इति परमात्भपरत्वसमर्थनपरसूत्रतात्पर्याविरोधवत् अविरोधः सम्भवति । न च तत्रापि दृष्टिविधिपरत्वे विमतिः । “संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ? इत्यत्र भाष्ये कण्ठत एाविष्कृतत्वात्-तथापि तत्र गत्यभावात् दृष्टि