पृष्ठम्:भावप्रकाशिका-भागः २.pdf/५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| - श् किम् ? ८. विधेिल्वेऽपि इह तदाश्रयन्यथुक्तवान् । अतः न '१ि दृष्टविधिन्वपक्षं परेि 5 य = • दियाशक्५ प्रतिपाद्यत इति पदं शब्दलङ्गसाधारणज्ञापनपरतया त्याचष्ट---ाप्य । ननु वैश्वानरादिशब्दस्य परमात्मपरत्वे त्रे-ाक्रल्न साक्षात्परमात्मनि अन्वेविन्याशंक्था – तदिति । भाप्ये किञ्चति हेतुन्यसमुच्चय प्रतिपादनस्य सूत्रारूढां दर्शयति---अपचेत्यत्रेति । अधीयत इत्यस्य शब्द कर्मत्वस्थैवोचितत्वात्, पुरुषर्मा चैनमधीयत इति सूत्रस्वट्रस्य एप्तमिन् पुरुषशब्द मध्येतारं प्रयुञ्ज इति पर्यवसन्नमर्थ हृदि निधायऽऽह ---किन्तु पुरुषशब्दवाच्य तयापीति । क्षरत्वाद्युपाधिनेति । द्वाविमौ पुरुषौ लोकैकं क्षरश्चाक्ष एव नि क्ष(मभिव्याहाररूपोपाधिबलेनेति भावः ! * पुरुषः ' 'पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेदे 'ति पुरुषान्तःप्रतिष्ठितत्ववन् पुरुषत्यस्यापि श्रवणेन पुरुः:शििष्ठ तत्क्मात्रस्याश्रवणान्न जाठरत्वमिति परैः व्याख्यातम् । तन्निरचष्ट – अत एव पुरुषमिति । हेत्वन्तराणामृषीति । तथाच असम्भवादित्यस्य हेत्वन्तर्रानिरासकस्यम् पुरुषमपि चेत्यस्यान्तःपतिष्ठाननिरासकत्वमिति व्यवस्था निलेति भावः। समुदितस्येति । निवृत्कृतस्य भूततृतीयस्येत्यर्थः । साक्षादप्यवेिरोधं जैमिनिः १-२-१९. अग्शिब्दसामानाधिकरण्येन विनेति । यद्यप्यग्निशब्दो चैवानरशब्दवत् बहूर्थसाधारण एव । “ विश्वसमा अहिं भुवनाय !) इति भूततृतीये, “एषोऽग्नि वैश्वानरो येनेदमनं पच्यतः' इति जाठरे, “त्वमग्ने यज्ञान होता' इति देवताथाम्,

  • छूदथ्येऽग्नौ वैश्वानरे प्रास्सत् ? इति परमात्मनि इत्येवमादिप्रयोगदर्शनात् –तथापि

वैश्वानरशब्दे यौगेिकार्थाभिव्यक्तिबन् अग्निशब्दे यौगिोकार्थाभिव्यक्तिनास्तीति भावः पुनरुक्तिप्रसङ्गादिति ! न च वैश्वानरशब्देनैवापर्यवसानवृत्या अग्निविशिष्टस्याभि