पृष्ठम्:भावप्रकाशिका-भागः २.pdf/५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भात्रप्रकाशिका ( वैश्वानराधिकर : १-३-६) ४७ यद्यपि नानेन वाक्येनाङ्गाङ्गिभावः प्रतिपद्यते, तथापि उर एव वेदिल-नि बहि रित्यमहोत्रसम्यतिवाक्ये, तस्य ह वा नम्येत्यन्यनुकर्षान् नादश्यै सिद्रमिति भावः । शङ्करदिभिस्तु अभिव्यक्तेरित्यादसूत्रचतुष्टयं मनभेदेन प्रदेशामाश्रुन निर्वाहभेदप्रदर्शनपरं व्याख्यानम् । अतिमात्रस्यापि परन्tत्मन उपासकानुग्रहार्थ देशमात्रतया अभिव्यक्तिसम्भवात् । दुष्टथिव्यादिादेशसम्बन्धिनी पादेशः भात्रा परिमाणं यस्य स तथोक्तमिति योगवदत् िदंशमात्रत्वेोपतिरिति आइभरथ्यो मन्यत इति अभिव्यक्तेरिति सूत्रार्थमाहुः । प्रादेशमात्रहृदयावच्छिन्ननुस्मरणीय तया रूढपूर्वलक्षणया प्रादेशमात्रत्वमिति वादरिरिति द्वितीयस्त्रार्थभाहुः । वाज सनेयके प्रादेशमात्रे उपासकर्तृश्रचु8ान्ताले त्रैलोक्यामनेो वैश्वानरस्य द्युपभृतीनां एवं हि । “प्रादेशमात्रमित्र हवै देवाः सुविदिता अभसम्पन्नाः १था तु व एनान् वक्ष्यामि, यथा प्रादेशमात्रमिवाभिसम्पादयिष्यामीति । स होवाच मूर्धानमुपदिशन् एष व अतिष्ठा वैश्वानर इति । चक्षुषी उपदिशन्नुवाच, एष वै सुतेज) वैश्वानर इति । नपेिके उपदिशन्नुवाच, एष वै पृथग्वत्र्मा वैश्वानर इ,ि मुख्यमाकाशमुपदिशन्नुवाच, एष वै वहलो वैश्वानरं इति । मुल्या अ५ उपदिशन्नुवाच, पृष नै रयिश्वानर इति । चुबुकमुपदिशन्नुवाच - एष वै प्रतिष्ठा वैश्वानर इति ? । अयभर्थः -प्रदेशमात्रमिव देवाः सूर्यादय अभिसम्पन्नाः प्राप्ताः उपासनयाँ यदा, तदा ते विदित) भवन्ति । अहं केकयराज्ञः युष्मद्भयम् औ :मन्यदिभ्य एनान् देवांस्तथा वक्ष्य,ि यथ प्रादेशमात्रमेवाभिसम्पादयिष्यामीति औपम्न्यवप्रभृतीन् प्रति वक्तव्यत्वेन प्रतिज्ञाय अश्धपती रजोवाच ! किं कुर्वन्नित्युक्त अस्य मूर्धानमुपदिशन् काग्रेण दर्शयन् । एष वै भूदिलोकानतीत्य तिष्ठतीत्यतिष्ठा । द्यौश्वानरस्यावयव इति प्रसिद्धे मूर्धनि वैश्वानरस्याधिदैवं यो मूर्धा द्युलोकः तदृष्टिः कर्तव्येत्यर्थः । स्वकीये चक्षुषी दर्शयन्नाह- एष वै सुतेजाः स हि सूर्योऽधिदैवतं वैश्वानरस्य चक्षुरिति प्रसिद्ध योश्चक्षुषोवानरस्य अधिदैवं यददित्याख्यं चक्षुस्तद्दृष्टरित्यर्थः इत्यादि सर्वत्र ज्ञेयमिति । इत्थं सम्पतेरिति सूत्रार्थमाहुः । अस्मिन् प्रदेशमात्रे मूचुबुक राले एनं परमात्मानं जाबाला अप्यधीयते । “एषोऽनन्तो अव्यक्त आत्मा सोऽवमुक्त