पृष्ठम्:भावप्रकाशिका-भागः २.pdf/५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमते रङ्गरामानुजमहादेशिकाय नमः ।। श्रुतमकाशिकाच्याग्या भावप्रकाशिका । प्रथमस्याध्यायस्य तृतीयपादे द्युभ्चाद्यधिकरणम् ( ) बुभ्वाद्यायतनं स्वादान् १-३-१. ननु पूर्वस्मिन्नधिकरणे द्युमूत्वादिकमेव परमात्मलिङ्गत्वेनोपन्यस्तम्; न तु दुभृतिसम्बन्धित्वमालमित्यस्वरसादाह – यद्धा अदृश्यत्वादिगुणक इतीति । असमाप्तिबुध्येति । अदृढत्वबुध्येत्यर्थः । यछषुि नैतदधिकरणपूर्नपक्षिणा अदृश्य त्वादिगुणकस्य परमात्मत्वमक्षिप्यते, अपि तु तद्भ्युपेत्यैव तप्रकरणवेिच्छेदेन

  • यस्मिन् द्यौः ? इति मन्त्रस्य लिङ्गवशात् जीवरस्वामित्व पूर्वपक्षः प्रवर्यते

तथापि, थस्मिन् छौरिति मन्त्रस्य जीवपरत्वं अदृश्यत्वादिवाक्येपि परमात्मत्वांका अङ्कुरेदिति भावः । विषयवाक्यश्रुतिक्रमः सर्वोऽपि अदृश्यवाधिकरणे ििवतः ततैव द्रष्टव्यः । श्लोकस्य द्युम्बाद्यायतनविषयत्वमिति । द्युभ्धाद्यायतनपरत्वमि त्यर्थः । ननु अन्तस्तद्भर्मोपदेशादिति भाष्ये, “अजायमानो बहुधा बिजाय ? इति श्रुतिवशात् परभकारुणिको भगवान् स्नेच्छयैवोपासकप्रतिपत्त्यनुगुणाकारदेवमनुप्यादि संस्थानभाक् भवतीत्यभिधानात् कथं बहुधाजायमानत्वं जीवलिङ्गमित्यत आह अन्तरादित्यविद्यायामिति । बहुधःशध्दार्थतत्र सूत्कृ1 न विचारित इति भावः । प्रथमनिर्वाह इति । योगपक्षे यौगिकार्थस्य भुख्यत्वेऽपि प्रथमप्रतिपन्न रूढयर्थस्य सर्वात्मना त्यागो दोषः । द्वितीये तु रुद्वर्थसदृशार्थपरिग्रहेण सधैश्चा रुद्वयर्थापरित्यागेऽपि अशक्यार्थस्वीकारो दोष इति भावः । हेतुविशेष इत्यादि । इच्छारूपहेतुविशेषः उपासकानुग्रहरूपफलविशेषश्च सूच्यत इत्यर्थः । मुक्तोपसृत्यव्यपदेशाच १-३-९ नानुसनमतच्छब्दात्. प्राणभृच १-३-२ पदार्थकथनपूर्वकत्वात् वाक्यार्थकथनस्य युक्रमेण कथने हेतुमाह -सुल सङ्गतेरिति । सङ्गच्छमानं सङ्गतिमन्तमित्यर्थः । सङ्गतिमति कथिते सङ्गतेर्बुद्धिस्