पृष्ठम्:भावप्रकाशिका-भागः २.pdf/६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२६ श्रीरङ्गरामानुजमुनिविरचिता ननूपसेचनशब्देन साधा:धणबाधकत्वमा न लक्षयितुमुचिम् , अपि तु स्वयमद्य मानत्वे सति अन्यादनहेत्वम् । तांशे चादनं संहानृिपरब्रह्मक्ष एव घटते, नन्त्रेति चेत् – नैव दोष'; प्रथमश्रुतौदनशब्देन भोग्धत्वस्य प्रतीतत्वात् , तदनुरे धेनैव चरम्श्रुतोपसेचनशब्दस्वापि अबाधकत्वार्थकत्वस्यैव युक्तत्वात् । न चोपसेचनपदानुसारेण ओदनपदस्य बेिनाश्यत्वपरत्वमस्त्विति वाच्यम्, चरमश्न स्वारस्यानुरोधेन प्रक्रम्श्रु स्वारस्यान्यथानयनायोगा। साधारणाकारं विहायेति । अत एव, 'मैतु होतुश्चमसः प्र ब्रह्मणः पूर्वकलक्षणया बहुषु वृत्तौ वक्तव्यायां ष.ड.धिक् ॥धारणकारं विहाय विशेषाकारेण उद्रातृगणमानलक्षण पूर्वतन्त्रे णिीं! । भाष्ये तदुपच्यिमानस्येति । समिश्रित स्येत्यर्थः । विष्णेोः श्रूयमाणत् इदिति । यद्यपि 'सोऽवनः' इत्यादिवाक्यं हेतूकरणात् तस्य च मृयूसेचनमभि ।!रलभ्यत्वान्नान्यापेक्ष-अथापि मृत्यू : सेचनसमभिव्याहारस्य प्रकरणमध्युत्तम्भकमिति सूचनार्थं तथंक्तमिति द्रष्टव्यम् । मृत्यूपसेचनत्वसामथेति । ननु प्रक्र श्रुतौदनपदस्वास्यपतिभन्नभोग्यत्वानुसरेण घरमश्रुतं मृत्यूसेचनत्वमबाधकत्वाभिप्रायेण नेथमेित्युक्तमिति चेत् “ उच्यते । इह क्षत्रयात्योश्च तावदोदनोपसेचनभावरूपण त् दध्यन्नरीत्या संबन्धः प्रतीयते । तथा च मृत्युमिश्रणमतीत्यनुपरेण ब्रङ्गक्षत्रः ब्दाभ्यां चराचरात्मकं विनाशिवस्तुमात्रं लक्षणीयम् । मृत्यूसेचनस्वरूणसन्निधानादेव ओदनशब्देनापि विनाश्यत्वं लक्षणीयम्; उपदधतीत्यत्र विधेयाञ्जनस्य सानापेक्षायाम्, 'तेजो बै धृ1'मिति वाक्यशेषे श्रुतं घृतमेव अह्यम्, न तु पुषबु,िकल्यनीये द्रवद्रव्यमात्रमिति पूर्व-त्रे निर्णीम् । ननु तथापि कथं ब्रक्षलशब्देन चराचरश्रहणसिद्धिः; ओदनशब्दस्य गौणत्यावश्यंभवेन तस्य समभिव्याहूनपदार्थान्तरो स्थापितगुणलक्षकत्वेऽपि , ' ब्रह्मा च क्षत्रं चेत्यस्य मुख्यार्थवृत्तिसंभवत् । न च मृत्यूपसेचनकीर्तन.त्, तदुच्यिमानं सर्वे तेन