पृष्ठम्:भावप्रकाशिका-भागः २.pdf/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (दुभ्ट्ःथधिकरणम् १-३-१ } नन्वस्मिन् लूत्रे झुन्या परमात्नपरस्मन्नेव स्य ते ! न हि तन्न भेदत्वादेशः तदपि प्रत्यगात्मेति । नन्वस्मिन् सत्रे जीवपत्योः प्रस्तुत्वोभ्यासः कथं दुश्द्ययनस्य परमात्मा जीवत्वमतिक्षेपे दा उपयुज्यते ! प्रत्युत विरुद्ध एव । यदि च प्राकरणिकहेत्वन्तरैः पूर्वसूत्राभिनेते परमात्मसाधारणैः प१. परस्वेति । तदुपबोगितयेति। परमात्मनो भकृत्राहित्यमतिपादने धुक्तोऽयं मन्त्रः तल कृत्वरहित्यं द्रढयितुम्, लोकचेदसिद्धं भोतृवं जीवस्यैव, न तु परमात्मनः शरीरावस्तस्यापीति प्रतिपादयति । अतो जीवस्य भीकृत्वप्रतिपादवं परमात्मनः तदभावमतिपादनाय । न च परमात्मन भोकृत्वप्रतिपादनं जीवस्य भोक्तृम्झतप त्यर्थमित्रिं वैपरीत्थं चत्तुं शक्यम्-भसिद्धं ह्यप्रसिद्धप्रतिपत्त्यर्थं भवेत् । न च परामत् स्वरूपं जीवादपि प्रसिद्धम्, येन तथा त्यत् । ब्रमे परमात्मप्रतिपत्यपेक्षयापि जीभोकृत्वप्रतिपादमभोक्तास्मात्मतिपत्यर्थम् । तस्मात् तस्मिन् मन्त्रे परमान् प्रति पाद्यत इति सिद्धम्। स च मन्खः प्राक् प्रस्तुद्युपृथेिच्याद्याक्षरविषय एव, अम्बुl भिधाने असङ्गतेः । तस्मात् दुश्द्यधिकरणं परमात्मेवि सिद्धमिति भावः । पदानाम स्वारस्यत्रसङ्गाचेति । अचे ने अन्त:करणे शोकमोहादीनामसंभवदिति भावः । पश्य इति । पश्यः--परमात्मा, पश्यन्तं चेतनम् । अपश्यन्तभवेतनम् । पश्यन्तं परमात्मानम् । पश्यापश्ये = चेतनः अचेतनश्च । पश्यपश्यत्वात् = परमात्मदृश्यतैकस्वरूपत्वात् न पश्यत इत्यर्थः । त्यक् त्यप्यर्थः, प्रकरणान्तरे आयतने सदायतना इति स्वसाधारणअन्छब्दप्रयोगात् दुम्ज्ञाय तनं परममेत्यर्थोऽपिचति इति भावः । द्वितीयस्त्रस्य चेति । यद्यप्यग्मिन्नपि सूत्रे अनिवाविमुक्तमाप्यत्वल्यपदेशाद्रति योजनन्यस्मप्युकम्- तथाऽपि तस्याभिमतत्वात् ग्रग्झिमुतैः ज्ञेयत्वव्यप्रदेशादिति योजन्स्मे व स्वानमिततया दुप्यत इति द्रष्टव्यम् ।