पृष्ठम्:भावप्रकाशिका-भागः २.pdf/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरविता वाकर्तृकपुक्त (क्तिः) प्रयभिज्ञानमिति पाठः समी ीनः, वाग्विमुतैरत पैररुतेरिति द्रष्टव्यम् । तत्र च प्रत्ययविपरिणामेनेत्यस्य वाच इति िद्वतीया विपरिणामेने त्यर्थः-'वाक्झर्मकेति पाठे मुक्तयन्न, आदिकर्मणि क्तः कर्तरीति कर्तरिक्.प्रत्ययः । वायूषं कर्म वाकू कर्म । कप्रत्ययः स्वर्थिकः । द्वितीयेति योगविभागत् समासः। प्रत्य यविपरिणामेनेत्यस्य आदिकर्मणि क्त इति प्रत्ययविपरिणामेनेत्यर्थः । जीवव्या वृत्तिं प्रतिज्ञायेति। स्थित्यदनाभ्यां चेति सूत्रेण प्राणभृदियस्यैव साध्यत्वादिति भावः । बुद्धिव्यावृत्युपपादनस्येति । अतृत्वानत्वाभ्यां जीवव्यावृतेरेवोपन्यसनीयत्वादिति भावः । परमात्मा भवतीति । ततश्ध प्राणभृन्न भवतीत्यस्यान्त:करण द्यु/धिसंििणइत चैतन्यं न भवतीत्येवार्थः, न तु उपाधिविनिर्मुक्तजीवचैतन्यमपि न भवतीत्यर्थः येनासङ्गतिः स्यादिति भावः । हेतुतयोपन्यासायोगादिति । उधिसंयोगदशायां कल्पितस्य भोक्तत्वस्य निष्कृष्टचैतन्येऽ िसत्त्वात्, इतथा च कर्तृत्वादिसंबन्धस्य मोक्षम्य च वैयधिकरण्यप्रसङ्गादिति भाव । द्वायुपर्णावित्यस्य विशिष्टनिष्कृष्टचैतन्य विषयत्वे गृहान्तःप्रविष्ट एकसिा पुरु द्वैौ पुरुषावित्यपि व्यपदेशप्रपङ्गात्, विशिष्ट निष्कृष्टभेदेन द्वित्वसंभवादिति भावः । व्यतिरेकेण जीवव्यावृत्तिरिति । अतः च्छब्दादिति व्यतिरेकेणेत्यर्थः । इति द्यभ्शाद्यधिकरणम् । १, बाकर्तृमुते तपाठे मुक्तेति भाये क्तः । ॐवाङ्कर्मकमुक्तत अद्यतन टोकाठ । ४८२ भूमधिकरणम् (२) - -- - “भूमा संप्रसादाद्ध्युपदेशात् १-३-७ छान्दोग्ये सप्तमप्रपाठक्रे, “अधीहि भगव इति होपस्साद सनत्कुमारं नारदः । तं होवाच, यद्वेत्थ तेन मोपसीद; ततस्त ऊर्भ वक्ष् ॥ी 'ति (एतावज्ज्ञान इत्युक्ता भदुपासनं कुत्यिर्थः) । स होवाच ऋग्वेदं भगवेोऽभ्येमि यजुर्वेदं-सोऽहं भगवो मन्त्रवेिदेवस्मि नात्मवि1 । श्रुतं हेव मे भगवद्दृशेभ्यस्तति शोकामात्मवि दिति । सोऽहं भगवश्शेच मि, तन्मा भगवान् शोकस्य पारं तारयत्वति । ते-होवाच नामोपास्स्वेति । स यो नाम ब्रह्मत्युपास्ते--अस्ति भगवो नाम्नो भूय इति । नाभ्नो