पृष्ठम्:भावप्रकाशिका-भागः २.pdf/६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (भूमाधिकरणम् १.३-२) ४८३ चाव भूयोस्तीति । तन्मे भगवान् ब्रवीदिति। वाग्वाब नाग्नेो भूयसी, वाचमुपास्स्वेति, अस्ति भगवो वाचो भूय इति । वाचो बाव भूयेस्तीति | तन्मे भगवान् ब्रवीत्वितेि. मनो वाघ चाचो भूयः । अस्ति भगत्रो मनसो भूय ?ति। मनसो वाव भूयोस्तीति। तन्मे भगवान् ब्रवीत्विति । सङ्कल्यो वाव मनसो भूयान् ! अस्ति भगवस्सङ्कल्पय इति सङ्कल्पाद्वाव भूोस्तीति। तन्मे भगवान् ब्रवीत्विति। चित्तं वाव सङ्कल्पाद्भय: । अस्ति भगवश्चित् त् भूय इति । चित्तद्वाव भूयोस्तीति । तन्मे भगवान् ब्रवीत्विति । ध्यानं वाव चित्ताद्भयः । विज्ञानं वाव ध्यानद्यः । बलं वाव विज्ञ नात् भूयः । अत्रं धाव बलात् भूयः । आपो वाबान्नाद्भयः । तेजो बाधाद्भयो भूयः । आकाशो वाव तेजसो वचनानन्तरम्, “प्राणो वावाशाय भूयान् । यथा वा र नाभौ समर्पितः, एवमस्मिन् प्राणे सर्व समर्थिनम् । प्राणः पाणेन याति । प्राणः प्राणं ददाति । प्राणाय ददाति । प्राणो ह प्ति प्राणो माता प्राणो भ्राता प्राणः स्वस प्राण आधाथैः प्राणो ब्राह्मणः । स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वा आचार्ये वा ब्राह्मणं वा किञ्चित् भृशमेिव' प्रत्याह, धिक् त्वास्वित्येवैनमाहुः, पितृहा वै त्वमसेि मातृह । वै त्वमसि भ्रातृहा वै त्वमसि स्वसृहा वै त्वमसि आचार्यह। वै त्वमसि ब्राह्मणहा वै त्वमसीति । अथ यद्यप्येनानुत्क्रान्तप्राणान् शूलेन समासं व्यतिसन्दहेत् , वैनं ब्रयुः, पितृहासीति, न स्वसृहसति २ाचार्यहासीति न ब्राह्मणहासीति । प्राणी हेखतानि सर्वाणि भवति । स वा एष एवं पश्यन् एवं म:वान एवं विजानन्नबिादी भवति | तं चेत् युगतिवाद्यसीति, अतिवाद्यस्मीति ब्रूयात्; नापहुवीत । एष तु व अतिपदति यस्सत्येनातिवदति सोहं भगवस्सत्येनातिवदानीतेि । सत्यं त्वेव विजि ज्ञ सि३व्यमिति । सत्यं भगवो विजिज्ञस इति । यदा वै विजानात्यथ सत्यं वदति । नाविजानन् सत्यं वदति। विज्ञान्न्ने मृत्यं वदनि । विज्ञानं त्वेव विजिज्ञातिव्यमिति । विज्ञानं भगवो विजिज्ञास इति । यदा वै मनुते अथ विजानाति मतिस्त्वेव विजिज्ञासितव्ये१ि । मतिं भगवेो विजिज्ञास इति यदा वै श्रद्दधाति अथ मनुते श्रद्धा त्वेव विजिज्ञासितव्येति । श्रद्धां भगवो विजिज्ञास इति । यदा निस्तिष्ठति अथ श्रद्दधाति-निष्टावेव विजिज्ञ सितव्येति । निष्ठां भगवो विजिज्ञास इति । यदा वै करोत्यथ नितिष्ठति--यदा वै स्वं लभते अथ करो:ि-सुखं भगवो विजिज्ञास इति ।