पृष्ठम्:भावप्रकाशिका-भागः २.pdf/६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८४ यो वै भूपा तत्सुखम् । भूमानं भगवो विजिज्ञास इति । यत्र नान्यत्यति नान्यत् शृङ्गेति २ान्यद्विजानाति स भूमा ; अथ अलान्यपश्यति अन्यत् शृणोतिः अश्व.ि जानति तदल्पम् । यो वै भूमा तन्द्रमृम्। अश् यदल् तन्मत्यम् । स भगवः कस्मिन् प्रतिष्ठित इति । स्वे भहेिन्नि, यदि वा न महम्नीति, गों अश्वमिह महिमेत्याचक्षते हस्तिहिष्यं दासभाथै क्षेत्राण्यायतनान;ि नाहमेवं ब्रवीमीति होवाच, अन्यो ह्यन्य स्मिन् प्रतिष्ठित इति । स एवाधस्तत् स उपरिष्टात् स पश्चात् स पुस्तत् ल दक्षिणतः स उचलः स एवेदं सर्वमिति। अथातोऽहंक देश एक-अहमेवाधस्तान् अहमुपरिष्टात् अहं पश्चादहं पुरस्तात् अहं दक्षिणतः अहमुत्तरतः अहमेवेदं सर्विित। अथात आत्माः देश एब-आत्मैवाधस्तादात्मपरिष्टात् आत्मा पश्चात् आलमा पुरस्तात् आत्मा दक्षिणतः त्मरतिरात्मक्रीड आरममिथुन आत्मानन्दः स स्वट् भवति तस्य सर्वेषु लोकेषु कामचारों भवति । अथ येऽन्यथाऽतो विदुः अन्यराजानश्ते क्षष्यलोका भवन्ति, तेषां सर्वेषु लोकेश्वकामचारो भवति । तस्य हवा एतस्य एवं पश्यत एवं म-धानस्यैवं विजानत आत्मतः प्राण आत्मत अशा – आत्मत: कर्माणि अभत एवेद सर्धमिति । तदेष श्ॉकः – न पश्य मृत्यु पश्यतिं न रोगं नोत दुःखाम् । स ह घश्यः इतेि सर्वमाप्नोति सर्वशः । ” इति । त्रष्क्षे प्रयत्ते इत्यर्थद्वारा सङ्गतििित अःथोपेक्षिः; इतथा आणसम्बन्धिनी जीव समीचीनः! सप्रागविषोपमर्दे सजीवशीरोपमदैनेिमिच्छहिंसायाः, निष्याणनिकोपर्दे निजींवठीरोमनिमित्तहिंसाभावस्य च श्रवणादिति तस्यार्थः । अग्रणेष्क्तिीतःि ।