पृष्ठम्:भावप्रकाशिका-भागः २.pdf/६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ननु मूलनिषिक्तसलेिलदोहल्यार्थिवधातूनामभ्यादानादचेतनेष्वपि प्राणोऽस्येव । उत्तः च स्थायसिद्वाजाने स्थावरेष्वपि तत्सत्वम् । अतः कधमेतदिति चेन्– सत्यं प्रणोऽस्त्येव, अथाऽपि * भेदश्रुतेर्लक्ष्ण्थत्’ इति सूलप्रतिपादितं पञ्चधा विभज्य शरीरवारणरूपं यत् प्राणाधारणकर्यम् तदभावादप्राणवोक्तः । अत एव, “ तु शरीरधारकत्वेनावस्थानं नती' ति वक्ष्यते । आविस्तरां वेद सम्यक् वेदेत्यर्थः । ननु प्रक्रान्तस्यात्मोपदेशस्य पाणपर्यन्तत्वात् प्राणः प्रत्यगात्मेति सिद्धान्तन अनभ्युपेतत्वात् सिद्धान्ते प्राणः प्रत्यगात्मा न स्यादित्यत आह-प्रक्रान्नस्यात्मोप देशस्येत्यादिना । थारकत्वमिति । विवक्षितमिति शेषः । हेतुत्राचिपदेष्विति। ‘संप्रसादादध्युपदेशा ' िति ित्र पदेषु मध्य इत्यर्थः! पूर्वनिर्दिष्टाध्मभिधानं हीति । यद्यपि पूर्वत्र, अो वाबमात् भूय इति ऋण४ोभिधानमस्ति ; न प्रकृते तथाऽपि आधिक्यस्य प्रतियोग्यपेक्षायाम्, 'उपरिवेषामेिलन्(उपवेषl:)धिकरणन्यायेना व्यवहितप्राणवावधित्वेन ग्रहणमिति भाष्यभिप्राय इति भावः । अभि प्रायेो विवृतौ भवतीति । स्वरूपस्वभावविकारश्शून्यतया परमात्मन एव सत्यशब्दाभधे त्वमिति अभिप्रायों त्रिवृतो भवतीत्यर्थः । ननु तुशब्दस्य सत्यं तुशब्दस्य विशेषमान्नपदशैकत्वम् , तथाऽपि प्रकरणवशादधिक्यसिद्धि रित्याह – पूनिर्दिष्टादुलरस्येति । ननु तुशब्देनोपtसकाधिक्योक्तामपि उपास्याधिक्यस्यानुक्तः कथमुपास्याधिक्यं सिद्धयेदित्यत आह तुशब्दो हीतिं। न हि जुहोत्यादिपदान्तरं श्रूयत इति । यद्यप्यभिहोल्जुहोतिपदयोर्न विशेषः तथाप्याख्यातश्रयणे विधिसम्भव त्. विहितस्य विधानासम्भवात् कर्मान्तरत्वशङ्का सम्भव इति भाव माप्ये इन्थंभूवलक्षणे तृतीयेति । ब्रह्मोपासनोक्षति इत्यर्थः । १. * मूलत.शखां परिवारोपवेषे करोती *त्येतद्विषय६पूर्वमीमांसौधिकरणमत्राभितम् ।