पृष्ठम्:भावप्रकाशिका-भागः २.pdf/६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता दुःखस्वमित्यर्थः । न पश्यो मृत्यु पश्यति न रोज नेत दुःखताम् । सर्वं ह पश्यः ४४८ द्वधा शेज्झम्। ततः यस्मिन्ननुभूयमाने तद्विरुद्धे दुःखाचे अस्मिज्ञ पश्य,ि यतोण्यञ्च न पश्यति, स भूपेत्यर्थः। तत्र तल दुःखदर्शनाभावहेतुरिति । विभूतिगुणविशिष्ट ब्रह्मणि दुःखरूपत्वदर्शनाभावहेतुरित्यर्थः । दुःखै न पश्यतीत्यर्थ इति । विभूति. गुणविशटे ब्रह्मणि दुःखच्पतां न पश्तीत्यर्थः । खरूपान्तर्गतज्ञानादिगुण इति। ज्ञामानन्दादीनां श्रूपनिरूपक्रवदिति भावः अभिप्रेतहेतुममुचपार्थ इति । दुःख दर्शनाभाहेतोरनवधिकातिशाश्रमुखरूपत्वत्यनवषेितिशयसुखरूष इति विशेषणे नाभिप्रेतस्य स्मुचयार्थ इति भावः । विभूििहं ब्रह्मणोन्येति शङ्कापािित। यत्र यद्विभूतै चनुभूयमाने यतोन्यन्न पश्यतीत्युक्त यच्छब्दद्वयेनापि ब्रह्मण एव परासृष्ट तया विभूतेरपि तदन्यवादित्यर्थः । ऐश्यपरपर्थायविभूगुिणविशिष्टमिति परपर्यायविभूतगुण इति वा, विभूतिश्चासौ गुणश्च विभूतिगुणः ऐश्वत्र विभूयः गुणैश्च विशिष्ट इति वाऽर्थवयमभिप्रेत्य व्याचष्टे विभूििवषयो गुण इत्यादिना । बच्छब्द एव विशिष्टत्रह्मपर इति भाव इति । यदि विशेष्यस्वरूपमालसैव भूमावमाचक्ष्महे, तदा मत्र नान्यत्पश्तीति लक्षणस्या व्याप्तिः स्यात् , विभूविाचकशब्दश्च मृश्येत; अपि तु विभूतगुणविशष्टमेव भूमशब्दार्थः ; न बिशेष्यमालाम् । ततश्च यच्छब्दोऽपि. लक्ष्यत्वेनाधिमतं विशिष्टमेव परमृशेत् । असे न काम्यनुपपरिति भावः । न च किंशिष्टयैव त्रोपदेः संभवादिति द्रष्टव्यम् । न त्वन्यदर्शनमित्यर्थ इति । न तु विशेण्या न्यदर्शनसीत्यर्थ इत्यर्थः । दुःखदर्शनमदुप । दुरूपत्वदर्शनमनु अभिनेत्रं अष्टयम् । एतदति व्याख्थेयं पङ्म् । औपाधिकत्वदि व्याख्यानम् ।