पृष्ठम्:भावप्रकाशिका-भागः २.pdf/७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (अनूधिकरणम् १-२-२) न संभवतीतेि तुल्यम् । किञ्च वातुः परम मस्वसिद्धेरिति चेत् ? उच्यते, अतृवं - भोत्कृत्वमुपसंतृन्वमि िपक्ष न हि भूत्यादिरूप ोग्यतया वा भक्ष्यतया बा ब्रह्मक्षतयोरेव भोक्ता कश्चित् जीवोऽस्त । न वा परमामा तदुभयमात्रसंहर्ता । न चावि भोक्तृत्वसंभवेऽपि विशिप्य तदुभयभालग्रहणे ग्रयोजनमस्ति । न चान्तरादित्यविद्यायाम् , * ये चामुप्मात् श्छेो लोकास्तेषां चेष्ट देवकामानां चे ! तेि सर्वलोककामेशितरेि परमात्मनि लोकविशेषामविशेषेशितृव ऋत् सर्वसंहतर्यपि परमात्मनि ब्रह्मक्षत्रसंहर्तृत्वोपपतिरि चेन्न-तक्षाक्ष्यादित्यस्थान भेदेन, * स एष येच भुप् गत् पराञ्चो लोकास्तेषां चेष्ट मनुष्यकामानां च ' इति निर्देशभेददर्शनात् । तत्र व्यवस्थासिद्धाविप इह तन्मात्रग्रहणे नियामकाभावात् ब्रह्मक्षत्रग्रहणमुपलक्षणम्, न र्थमात्रानष्ठमिति उपलक्षणीयाकाङ्कायां पश्चात्तन मृत्यूपसेचनकीर्तनात् तदुपसिंच्यमानं सर्वमुपलक्षणीयमिति निश्धीयते । विश्व ओदनशव्दस्य उक्तयुक्त्या संहार्यत्वलक्षणस्थिौ यच्छब्दयोगेनानुवादकेऽस्मिन् मन्त्रे संहार्यसमर्पकाय 'ऋक्षा च क्षत्रं चे ? त्यस्य, “सन्मूलास्सोम्येमाः सर्वाः प्रज सदायतनाश्सत्प्रतिष्ठाः । इत्यदिपुरोवनुिसारेण बचरात्मकंविनाशिमान्नेोपलक्षकत्व वश्यकमित्यास्तां तावत् । प्राकाणिको(क) हेतुरत्रोच्यत इति । प्राकरणिकः प्रकरणसहित इत्यर्थः। प्रकरणाच्चेति सूत्रे चशब्देन लिङ्गं समुचीयते । एवं च परमात्मप्रकरणात्, 'क इत्थ। वेदे ' ति दुर्विज्ञानत्वरूपलेिङ्गप्रत्यभिज्ञानाचेत्यर्थः । न तु विषयवाक्यात्