पृष्ठम्:भावप्रकाशिका-भागः २.pdf/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५० श्रीरङ्गरामानुजमुनिविचेिता अक्षराधिकरणम् (३) अ रम गार्गिब्राह्मणम्-“अथहैनं गार्गी वाचकी पप्रच्छ, याज्ञबल्क्येतिहोवाच यदि खलु वायुरोतश्च प्रोतश्रेति । अन्तरिक्षलेोकेषु गागिित । कस्मिन्नु खल्वन्सरिक्षलोका ओताश्च प्रेोताश्चेति । गन्धर्वलोकेषु गागीति । कस्मिन्नु स्वलु गन्धर्वलोकों ओताश्च ोताश्चेति । ब्रह्मलोकेषु गार्गीति । कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति । सहोवाच गर्गेि! मातिप्राक्षीरिति; भी ते मूो व्यपप्तत् । अननप्रश्रम्यां वै देवतामति पृच्छसि, गार्गि मातिप्राक्षीरिति। ततो गार्गी वाचकव्युपरम, वाचन्नवी=वाचझय (चक्रेोः )दुहितेत्यर्थः, अनप्रियां = विजिगीषुकथायां प्रश्नायोग्यामित्यर्थ । तदनन्तरमुद्दालकप्रश्नः । अथ ह वाक्तन्युवाच – ब्राह्मणा भगवन्तो हन्ताहमिमौ द्वौ प्रौ प्रक्ष्यामि तौ चेत् मे वक्ष्यति न वै जातु युष्माकमेिमं कश्चित् ब्रह्मोद्ये जेतेति । पृच्छ गfति। सहोवाच अहं वै याज्ञवल्क्य यथा काञ्यो वा बैदेहो वोग्रपुत्र उज्ज्यं धनुधिज्यं कृत्वा द्वौ बाणवन्तौ सपलातिव्याधिनौ इस्ते कृत्वा उोतिष्ठदेवमेवाहं त्वां द्वाभ्यां प्रक्षाभ्यां उपोद्स्थाम्; तौ मे ब्रूहीति । पृच्छ गार्गीति । स होवाच यदृध्र्व याज्ञ वक्क्य िदवो यदर्वाक् पृथिव्या यदन्तरा द्यावापृथिवी इसे यद्भूतश्च भयञ्च भविष्यचे त्याचक्षते-आकाश एव तदोतञ्चभैो:छेति । कस्मिनु खल्वाकाश ओतश्च प्रीतश्चेति सहोवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति, अस्थूलमनष्क्षुस्मदीर्घमलोहित गस्नेहमच्छाथमतमोऽवाय्वनाकाशमसङ्गमरसभगन्धमचक्षुष्कमश्रोत्रमवागमनोऽतेजस्कः प्राणभमुखममात्रमनन्तरमबाह्य न तददाति किञ्चन न् तदश्नाति कश्चन । एतस्य वा अक्षरस्य प्रशासने गार्गि ! सूर्याचन्द्रमौ विधृतौ तिष्ठतः, एतस्य वा अक्षरस्य शाने गर्गि: निमेषा मुहूर्ता अहोरात्रा अर्धमास भासा ऋतवः संवत्सरा इति विधूनास्तिष्ठन्ति । एतस्य वा अंक्षरस्य प्रशासने गर्गि प्राच्यो नद्यः स्यन्दन्ते धेतेभ्यः पर्वतेभ्यः; प्रतीच्योन्या: यां यां दिशमनु । एतस्थ वा अक्षरस्य प्रशासने ग#ि ददतो मनुष्याः प्रशंसन्ति यजमा देवाः द्वौ तिरोऽन्वायत्ताः । यो वा एतदक्षरं