पृष्ठम्:भावप्रकाशिका-भागः २.pdf/७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (अक्षराधिकरणम् १-३-३) गाथैििदत्वा अस्मिन् लोके जुहोति यजते सपतप्यते बहूनि वर्षसहस्राणि, अन्लव देवास्य तद्भवति । यो वा एतदक्षरं गाथैबिदिवा असाछोकात् नैति, स कृपणः। अथ य एतदक्षरं गर्गि वििदत्वा अस्मालोकौति, स ब्राह्मणः। तद्वा एतदक्षरं गार्यदृष्ट द्रष्ट्र अश्रुतं श्रोतृ क्षमतं मन्तृ अविज्ञातं विज्ञानृ नन्दतोऽति द्रष्ट नान्यदतोऽस्ति श्रोत नान्यन्तेति मन्तु नान्यदतोऽति विज्ञातृ। एतस्मिन्नु खल्वक्षरे गर्गि आकाश ओोक्षश्च ोतथेति । सा होवाच ब्राह्मण भगवन्तस्तदेव बहुमन्येथ्वम्, यदस्मानमस्कारेण मुच्येऽवम् । न वै जातु युष्माकमिमं क्श्चिद्रोद्य जेतेति । ततो ह वचक्र यु न चै जस्वित्यादि । युष्माकं मध्ये कश्चिदपीमं याज्ञवल्क्यं ब्रह्मीधं ब्रह्मवादं प्रति जेता नेत्यर्थः । काश्यो वैदेहः काशोराजो विदेहराजः उज्यम्-अवरोपित ज्यमित्यर्थः । अपरस्मै धारयस्वेति द्वितीयप्रक्षाय सन्नद्धो भवेत्यर्थः । तेभ्यः पर्ध तेभ्यः=हिमवदादिभ्यः बहुमन्येष्वम्, किं तत् ? यदस्माद्याज्ञवल्क्यात् नमस्कारं कृत्वा निर्गमनं जयस्त्वस्य मनसाऽपि नशङ्कनीय इति भावः । तत्तु परमात्मव्यतिरिक्तस्येति। इह हेि द्वेधा पूर्वपक्षिणो गतिः, यदूर्व गार्गेि दिवोयदगिति वाक्ये आकाशब्देन भूताकाशएोच्यते, तदाधारतया अक्षरमव्याकृतमाकाश उच्यत इति, अथ वा आकाशब्देनन्याकृताकाश एवोच्यते; तदाधरतया निर्दिश्यमानमपि तदेव, स्वे महिझेि प्रतिष्ठित इतिवदिति भावः । नान्तरिक्ष इति । ‘न पृथिव्यामश्वेितव्यो नान्तरिक्षे न दिवि साद्धिरण्यं निधाय चेतव्यम्' इति इति शेष । परमिन्प्यक्षरशब्दो दृश्यत इति वाक्य स्वारस्यपर्यालोचनायां प्रधानपूर्वपक्षोपमर्दमात्रकृसंरम्भस्य वाक्यमिवाभातीत्यस्वरसादाह अथवाधिवास्थचोिित । अन्तशब्दोऽव चन इत्यादि । इदमुपलक्षणम्, अन्तो; हि लयः, स च कारणावस्था|(?) ग्रतिवचनेनान्तशब्देन क्राणं लक्ष्यत इत्यपि द्रष्टव्यम् । कृत्सविकारजातस्याधारो भविलुमर्हतीति । ननु वायुमदाकाशस्याव काशप्रदान्द्वारा सृक्षुचितसकलविकाराश्रयत्वमाकाशस्य संभवति । अक्षुचितसकल विकाराश्रयत्वं तु प्रधानस्यापि न संभवति, तस्य जीवगतविकारानाश्रयत्वात्। अतो व्यर्थ आक्राशब्दस्य रुढित्याग इति चेन्न-यदन्तरा द्यावापृथिवी इमे इति द्यावापृथिव्यो