पृष्ठम्:भावप्रकाशिका-भागः २.pdf/७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धावप्रकाशिका ( अक्षराधिकरणम् १-३-३) ४९३ युक्तम्; न प्रधानपरत्वमिति चेत्-न । अनतिप्रश्न्यां देवतामपृिच्छसीति परदेवता विषयभक्षनिवारणे एकान्तरितप्रश्नः परदेवःाविषयो भविष्यतीति दृरदृष्टिमा याज्ञः वल्क्यन तत्रैव कृतमित्युपपत्तौ तस्य प्रअस्य परमात्मविषयत्वे प्रमाणाभावात् । अत एवा क्षरब्राह्मणारम्भे द्वितीयप्रश् एव परमात्मवेिक्यो भविष्यतीति जानत्या चिकीर्षितस्य तस्य निवारणपरिजिहीर्षया युगपत् प्रश्श्रद्वयनुज्ञा पृष्टश्युपपतेः, प्रथमप्रक्षस्य देवतावेिषयत्वे प्रमाणाभावादाकाशशब्दस्याव्याकृतपरत्वे नानुपपत्तिरिति द्रष्टव्यम् । ननु अक्षरशब्दस्याध्यक्तपरमात्मनोः रूढत्वे वा उभयत्र यौगिकत्वेपि ब, 'व्युत्पतिशायां प्रमाणान्तरसापेक्षत्वेऽपि प्रतिपादनदशायां तदनपेक्षत्वा 'दिति परिहारस्यैव समाश्रयणी यत्वात् अक्षरशब्दस्याधुना यौगिकत्वप्रतिपादनं मुधेत्याशङ्कय –, वस्तुस्थितिमनुसरता भगवता भाष्यकृता अक्षरशब्दस्य उभयत्र यौगिकृत्वमुपन्यस्तम्; न तु प्रकृतोपयोगित्वे नेत्याह रूढिशक्तया वा अवयवशात्तच्या वेत्यादिना । विशेषपर्यवसाने सति ह्रीतेि । यदि व्युत्पत्तिग्राहकप्रमाणमनपेक्ष्यैव शब्दस्य बिशेषपर्यवार्न स्यात्, तदैव “न तत् प्रतिपादनदशायामपेक्षणीयम्’ इति भाष्योत्तं वाक्यार्थप्रतिपादनस्य निराकाङ्कत्वं युज्यते । अतस्तस्य भाष्यस्य विशेधपर्यवसानेऽपि निराकाङ्कवमभिप्रेतमिति भावः । ननु विमत्र ब्रह्मणेि विशेषपर्यवसाने प्राकरणिकं लिङ्गमित्यत आह अत्र परमात्म लिङ्ग दर्शितमिति । धर्माधर्मेति । धर्मशब्देन लैकेिकशैौक्ल्यलौहित्यादिलक्षण घटादिधर्मापेक्षया अलैविकस्यादृष्टरूपस्य धर्मस्य प्रतिपतेः शैघ्रयदर्शनत्, एवमधर्म शब्देनापि घटत्यादिधर्मभिन्नघटादिस्वरूपंौकिकार्थापेिक्षया अलौकिस्यादृष्टरूपस्था धर्मस्य प्रतिपतेः शैयदर्शनातू, ईश्वरशब्देनापि लौकिकपार्थिवपेक्षया अलौकेिऽ स्वभ्यस्तायां गावीति । चिरपरिचितगोव्यरेव प्रथमप्रतीतिरिति भावः । प्रामाण्यं संभवतीति वक्ष्यत इति । ‘रचनानुपपत्ते! रित्यधि करण इति शेषः । अक्षरशब्दो जींचपर इति । अत्र न्यायसिद्धाञ्जने श्रीवेदान्ता चाः, : सा च समत्रैगुण्या मूलप्रकृतिः। तस्यामपि मात्रया भेदमालम्ब्य अध्यक्ताक्षर विभक्तविभक्ततमोरूपावस्थाचतुष्टयमामनन्ति । यत्तु भाष्यादिषु अव्यक्तसहपठितस्याक्षर शब्दस्य चेतनविषयतया बहुश उपादानम्, तत् परव्याख्यानप्रकारमनुरुध्य वा, स्वरूपतो निर्विकारेऽपि जीवे सृज्यत्ववचनात् चिदूपविकारबत्वेऽपि यथाक्षरशब्दपवृत्तिः, तथा परब्रखेतरविषयस्याक्षरशब्दस्यचिदवस्थाविशेषेऽपि शक्तिकल्पनोपपद्यत इति प्रति