पृष्ठम्:भावप्रकाशिका-भागः २.pdf/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (अक्षराधिकरणम् १-३-३) साक्षात्कर्ता श्रोता, मन्तव्यसाक्षात्कर्ता मन्त , अध्यवसेयसाक्षात्कर्ता विज्ञातेत्यर्थः। ऋष्ट्रादिपदैः रुपदिसाक्षात्कर्तृत्वार्थकथनस्य कृशासनोपयोगं दर्शयति शान थ7 मनादीनामोंग्थत्वादित्यर्थः । | परमात्मनोऽपि योगिभिर्निस्यैर्मुक्तै स्वेनापेि दृष्टत्वादाह सः अयोगेिभिरिति । सर्वशब्दस्य कै वर्गकाः परत्वे हेतुमह, अस्यासङ्कुचितवृत्तियेति। अंदृष्टत्वादिविशेषितंद्रष्टत्वादिकं प्रत्यगात्मव्या वर्तकमित्यर्थ इति । अयोगिभिरदृष्टत्वादिविशेषितमित्यर्थः। प्रत्यात्मन इति । ननु परमात्मापि स्वाहंप्रत्ययवेद्य एव द्रष्टति न विशेष इति चेन्न – अयोगिभिरदृष्ट इत्यत्र तंत्पयत् । स्वस्वरूपवदिति । प्रत्यगामस्वरूपवदित्यर्थः । नन्वदृष्ट छू इत्यादौ अदृष्टत्वनृष्टवादीनामेव प्रत्येकं धर्मतया श्रवणात् कथमदृष्टवविशेप्तिकृत्वेन प्रत्यगात्मः व्यावृतिलाभ इंत्यशङ्का अऋष्ट सत् इति श्रुत्वर्थलाभाद् विक्षिसिद्धिरित्यभि प्रयन्नाह निष्ठान्तैः पदैरिति । ननु विशेतिस्यैव धर्मत्वे द्रष्टवै प्रधानध्यावर्तकम् अदृष्टत्वविशेषतं प्रत्यगात्मव्यावर्तकमिति विभज्योतिरयुक्ता, विशेषितस्यैव धर्मत्वात् । क्रिश्च अयोगिभिरिति सङ्कोचेोपि व्यर्थः, इतराइंश्यत्वविशेषितद्रष्टव स्यैव तथात्वान् इत्यस्वरसादाह यद्वा रूपशब्दाद्यर्थवेदिभिरितेि । अस्यां योज नायामितेि । द्वितीयोजनायां तु 'नान्यदन ' इत्यादिवाक्यस्यैव विषयत्वमिति भावः । कण्ठोक्ता स्यादिति । द्वितीयोजनायांभर्थसिद्धत्वमुत्तर स्पष्टम् । चशब्द उक्तहेतुसमुच्चय इति । योजनान्तरे त्वनुक्तहेतुसमुचयपरत्वमुत्तरत्र स्पष्टम् । प्रस्तुत तुल्यपुरुषान्तरेति । 'इषुर्विधृतिः सप्ताहं भवति । समानतिच्छेनेन ! इत्य इतर शब्दस्य पूर्वनिर्दिष्टसदृशश्येनवैशेषिकाङ्गपरत्वमिति सप्तमे (७-१-२) स्थापितत्वादति भावः। एतस्याधारभूतमेिति भाष्ये एतच्छब्दत्या परामर्शत्वमपि संभवेत् ; जग त्परामशित्वमपि संभवेत्; उभयोरपि ग्रामातुतत्वात् । तथा चाझरपरामशिवे अक्षरस्य धारकं किमपि नास्तीलुक्या अधिकनिषेधः कृतः स्यात् ; पक्षान्तरे तु सभनिषेध इत्यभिप्रेत्य त्यावटे एतस्य = अक्षरस्येत्यादिन । “यदेवेहं तदभुत वदमुत्र तदन्विह । मृत्योः स मृत्युमाप्तोति य इह नानेव पश्यति ?' इति कठवलीहदाण् कादाविव भेदनिषेधसंभत्रे ब्रह्मणः समाभ्यधिकनिषेधपरत्वाश्रयणे को हेतुरिति शझते ननु नान्यदित्यादिना । यदि कचिदिति । “यत्र हि द्वैतसिव भवती । १.: