पृष्ठम्:भावप्रकाशिका-भागः २.pdf/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (ईक्षतिकर्माधिकरणम् १-३-४) पुनरेतं निमात्रेण ओमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत, स तेजसि सूर्ये संपन्नः, यथा पादोदरस्त्वचा विनिर्मुच्यते, एवं हैव स पाप्मना विनिर्मुक्तः स सामभि रुन्नीयते ब्रह्मलोकम् ! स एतस्मात् जीवधनात् परस्परं पुरीशयं पुरुषमीक्षते । ४९७ तेिस्रो मात्रा मृत्युमत्यैमयुक्ता अन्योन्यसक्ता अनविप्रयुक्ताः । क्रियासु बाह्यान्तरमध्यमा सम्यक् प्रयुक्तायु न कम्पते ज्ञ । ऋभिरेतं यजुर्मन्तिरक्षं ससामिभर्यत् कवयो वेदयन्ते। तमोङ्करेणायनेनान्वेति विद्वान्, यत् शान्तमजरममृतमभयं परं च ॥ ? इति । संवेदितः अनुगृहीतः । मनसि संपद्यते । मनसा ध्यायतीत्यर्थः । मृत्युभत्र्यप्रयुक्ताः मन्युभीतमर्यप्रयुक्त । अन्योन्यसक्तश्चेत् अनविग्रयुक्तः स्यु । सम्यक् प्रयुक्तासु मात्रासु सतीषु न कम्पते ज्ञ इत्यर्थः । अदृष्टो द्रष्टति परमात्मनो द्रष्ट्रत्वमुक्तमिति पाठी लेखकस्खलनदोषायत्तः, अक्षरब्राह्मणे, अदृष्ट द्रष्टति नपुंसक्रपाठस्यैव सत्वादिति ब्रष्टव्यम् । विषयवाक्यस्थब्रह्मलोकशब्दस्यै वान्यथा निर्वाहो दुर्वच इति वक्तुं शक्ये अन्तरिक्षशब्दस्य दुर्विद्दत्वोक्तियुक्त त्यस्यरसादाह यद्वा श्राकाशशब्दस्येति । ससामभिरेितीदमेकं पदम् तच्छब्दश्रवणादित्यभिपेत्य व्याचष्ट सामगानसहितैरित्यर्थ इंति । आतिवाहिकानां मुक्तानाम्, एतत्साम गायन्नित्यस्यासंभवादाह सान्त्ववादयुक्तरिति । न च, *तमृचो मनुष्यलोकमुपन्यन्ते, ' ' यजुर्भिरुन्नीयते सोमलोक ? मितेि ऋग्यजुःप्रायपाठात्। सामपद्(शब्द)स्य वेदपरत्वमेवाश्रयितुं युक्तमिति वाच्यम् – ऋगादिस्थलेऽपि वेदस्य नेतृत्वासंभवान् , तवापि लक्षणादिलेशस्याश्रयणीयत्वेन प्रायपाठो नास्तीति भावः । परमात्मत्वं व्यवस्थाप्येति । यद्यपि, . “न च । तत्त्वविषयमेव सर्वे दर्शनम्, अतत्वबेिश्यस्यापि दर्शना' िदिति वाचस्पत्ये ईक्षणमपि अपरमात्म वि०थमेितेि पूर्वपक्षस्य दर्शनात् ईक्षकर्मणः परमात्मत्वनियमः . पूर्वपक्षिणा नाभ्युपगः – तथाऽपि ईक्षतिकर्मणः परमात्मत्वमङ्गीकृत्य ध्यायतेस्ततो भिन्नविषय त्वमिति पूर्वपक्षस्यापि प्रवर्तनात् तदभिपेत्यैतदुक्तमिति द्रष्टव्यम् । तत् प्राप्नोतीति। पञ्चम्यन्तपदं प्राप्नोतीत्र्थः । देवतिर्यग् वाद्यपेक्षयेति । द्रष्टव्यमिति शेषः। 63