पृष्ठम्:भावप्रकाशिका-भागः २.pdf/८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०० श्रीरङ्गरामानुजमुनिविरचिता लोकेषु अकामचारो भवति । अथ य इहात्मानमनुविद्य ब्रजन्त्येतांश्च सत्यान् कामान्, तेषां सर्वेषु लोकेषु कामचारो भवति । " इति । उदाहृतश्रुतिवाक्येषु तत्रतत्रास्पष्टार्थः पररीत्या विविच्यते; सिद्धान्तभि मतार्थस्नु उत्तरत्र स्पष्ट । तं चेद्ब्रथुः – तं चेदेवमुक्तवन्तमाचार्ये यदि ब्रूयुः अन्तेवासिनश्चोदयेयुः; कथम् ? यदिदमस्मिन् ब्रह्मपुरे परिच्छिन्ने अन्त: दहरमरूपं पुण्डरीकं वेश्म, तोप्याकाशः तत्र किं विद्यते ; न किञ्चिदपीत्यर्थः । यदि नाम बदरमात्रं किञ्चिद्विद्येत, िकं तस्यान्वेषणेन विजिज्ञासनेन वा प्रयोजनमिति । इत्थमुक्तः आचार्थो ब्रूयात्, यावान् वा अयमाकाशस्तावानेषोऽन्तहृदय आकाश इति । वैपुल्यप्रतिपादनेनाक्षेपीजभूतमल्पत्वं व्यावयैते । किं तत्र बिद्यत इत्याक्षेपस्योत्तर मुच्यते, 'उभे अस्मिन् ? इत्यादिना । तदन्तर्वर्तिमध्येन्वेष्टव्यमुदिश्यते, यचास्ये हास्तीत्यादिना । अस्यायमर्थः - यदस्य देहिन इह लोके विद्यते, थचेह लोके इदानीं न विद्यते, नष्ट भविष्यच, तत् सर्वमसिान् दहराकाशे समाहितमिति । तचात्र दहरोपासनया ब्रह्मलोकं प्राप्तस्य अग्रे, * स यदि पितृलोककभो भवति सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ती ? त्यादिनः वर्णयिष्यमाणं स्वसङ्कल्पसमुत्थित प्राचीनानन्तजन्मसम्बन्धिदिदृक्षित पितृ मातृ भ्रातृ पुत्र कल गीतवादित्रादि भोग्य वस्तुजातमेव । 'तं चेद्ब्रूयुरिस्मश्चदिदं ब्रह्मपुरे सर्व समाहितं सर्वाणि च भूतानी । त्यादेरयमर्थः- कुमूलादौ जीर्णे सारधारणाक्षमे सतेि तदन्तर्निहितं व्रीह्यादिकं किमपि यथा नावतिष्ठते, एवभाधारभूते ब्रह्मपुरशब्दिते शरीरे जरादिस्पृष्ट तदन्तर्वर्ति द्यावापृथिव्यादिकं नावशिष्येत इत्याक्षेपाभिप्रायः । शरीरे नष्ट दहरा काशन्तर्वर्तिद्यावापृथिव्यादिकं नश्येदित्यस्य को वाऽभिप्रायः, शरीरे नष्ट तदा. धाकदहराकाशस्यापि नाशावश्यम्भावात्, तदाधारकद्यावापृथिव्यादिनाशः स्यादिति वा, आहोस्वित् विद्यमानस्यापि दहराकाशस्य कुसूलाक्शवत् भारधारणाप्रयोजकतया कुसूलस्थानीयस्य शरीरस्यैव धारकत्वेन तस्मिन्नष्ट द्यावापृथिव्यादिनाशस्यादिति वेति विकल्पं हृदि निधाय प्रथमं प्रत्याचष्ट, 'नास्य जरये 'ति । द्वितीयं दूषयति , एतत्सत्यं ब्रह्मपुरमस्मिन् कामास्समाहृिता इति । ततश्च कुसूलाकाशविलक्षणस् ग्रह्मरूपस्य दहाकाशंस्यैव सर्वकामसमाधानाधारवात् शरीरस्याप्रयोजकत्वेन तन्नाशेऽपि