पृष्ठम्:भावप्रकाशिका-भागः २.pdf/८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (दहराधिकरणम् १-३-५) 'उपाददे तस्य सहस्ररश्मिस्वधू । नििर्मतमातपत्रम् । नवं स तदुकूलादविदूरमौलिर्बभौ पतदुङ्ग इवोतमाङ्गे ।' इत्यत्र एकस्यैव हरस्यं त्वेन उपमाप्रभेदत्वमालङ्कारिकैः अङ्गीकृतमिति भावः । उपमानशून्यतेति । रामरावणयोर्युद्ध । मित्यादौ उपमानोपमेयभेदसापेक्षसादृश्यस्य वास्तवौपाधिकभेद द्वयाभाववत्यसंभवात् अनन्वयालङ्कारः । तत्र चानन्वितं स्वस्मिन्निबध्यमानं स्वसाव्य मनुपमत्वद्योतनफलकमेव। यथा स्वमहिमप्रतिष्ठितत्वमनन्थाधारवद्योतनफलकम्, तद्वदिति भावः । यावच्छब्देति । यत्रोपमानतावच्छेदकोपमेयतावच्छेदकयोः उपमानोपमेययो आन्तरबाह्यांकाशांशानां परस्परभिन्नत्वेन उपमानोपमेयभेदुसत्वाञ्च नान्य इति भावः । मध्यगतवाक्येति । । तस्मिन् यदन्तस्तदन्वेष्टव्यं एष आत्मे ? ति वाक्यद्वय मध्यगतेत्यर्थः । ननु प्रथमानिर्दिष्टत्वेन एष आत्मेत्यनेन विभक्त्यैकरूप्यं तदन्वेष्टव्य मित्यत्रापि अस्तीत्यलाह - असन्नत्वाचेति । यद्यपि ब्रह्मपुरमित्यत्र ब्रह्मशब्देन तदधेयब्रह्मणोप्यासन्नत्वमस्तीति दहराकाशातिरिक्तब्रह्मबदिनोप्यासन्नत्वं सुबक्वः तथापि ब्रह्मशब्दस्य षष्ठन्ततया विभक्त्वैकरूप्यस्याभावात्, ब्रह्मपुशब्दनिर्दिष्टस्था काशस्य सतोऽपि सन्निहितत्वाचाकाशस्यैव एष इति परामर्श उचित इति यद्यपीत्या क्षेधाभिप्राय । अन्वेष्टव्यस्यात्भनः परामर्श ईति । ततश्च * एष आत्मापहृत पाप्मे ! तिं वाक्ये एष आत्मेत्येतावानंलो अनुवाद इति भावः । अत आत्माधि करणतयेति । अपहतपाप्मत्वादिलिङ्गानां तद्न्तर्वर्तिगतत्वेनोपक्रमागतस्य दह) काशाब्रह्मत्वस्य बाधकाभावादिति भावः । ननु प्रक्रम एव दहराकाशान्तर्वनि आत्मत्वनिश्चये, किं तदल विद्यत इति प्रक्षस्य बा तदुत्तरसन्दर्भस्य वा कथभुपपत्तिरिति चेत्-उच्यते, दूहराकाशान्तर्वर्तिब्रह्मवादिनो ह्ययमभिप्राय:, तस्मिन् यदन्तस्तदन्वेष्टव्थ मित्यत्रैव, 'दहराकाशातिरिक्त अन्वेष्टव्यम्; तञ्च श्रयन्तरपर्यालोचनया आत्मरूप मित्यवगतम्--तथाऽपि किं तदत्र विद्यत इति तदात्मवस्तु किंप्रकारलमितेि प्रक्षः । यावान् वा अयमाकाशतावानेषोऽन्सहृदय आकाश' इत्यस्य चायमर्थः-यावानल माकाशोऽतिविपुलेो वर्तते, एध आकाशास्सर्वोऽप्यन्तहृदये । हृदयशब्दः परमात्मपरः: