पृष्ठम्:भावप्रकाशिका-भागः २.pdf/८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{ श्रीरङ्गरामानुजमुनेिचिर 'स वा एष आत्मा हृदि तस्यैतदेव निरुक्त हृद्ययम् ? इति तस्मात् हृदयमिति अत्रैव श्रवणात् । ततश्च हृदये ब्रह्मणि अन्तस्सर्वोष्याकाशो वर्तते, द्यावापृथिव्यादिकं चेत्यर्थः । एतत्सत्यं ब्रपुरमित्यत्रापि अन्तर्वर्तिब्रतैव निषदस्थपतिन्यायेन निर्दिश्यताम् । अतश्च एतत्सत्यं ब्रपुमिति पूर्ववाक्ये प्राधान्येन प्रथमनिर्दिष्टत्वात् सन्निहितत्वाच, एष आत्मेत्यत्र एतच्छब्देन तस्यैव परामर्शसंभवात् । यद्यपि यानान् वा अयमाकाश इति वाक्येयादिवोद्यस्यापि नाधकाश इति द्रष्टव्यम् । भाष्ये स्या देतदेवं यदि श्रुनिरेन दहाकाशं तदन्तर्वर्तिनं च न च्यभक्ष्यत् । व्यभा क्षी सा इति पाठ ; विभजनस्यैव प्रकृते विवक्षितत्वात् । ननु ' स्यादेतदेव मेित्यलापि, * लिङ्कनिमित्ते लङ् क्रियातिपत्तौ ’ इतेि, ' अभविष्यदेतदेवम्, यदि श्रतिरेव दहराकाशं तदन्तर्वर्तिनं च न व्यभक्ष्यत् ' इत्येव स्यादिति चेन्न – 'विभा घायातौ सम्भावनबचने दी ' त्यादिलिङ्कनिमित्तान्तरस्य सम्भवात् नोभयत्रापि लङ्पसङ्ग इति द्रष्टव्यम् । असाधारणेन व्यपदेशस्येति ! क्षितिसलिल पवनदिसमवधानजन्मनोऽप्यङ्करस्य शाल्डुर इति असाधारणशालिीजेनैव व्यवहार दर्शनादित्यर्थः । तद्विधेयपुराधिपतिरिति । तत्स्वामिक्रपुरवासी जीव इत्यर्थ । उपक्रम एव, ' अथ यदिदनमिन्ब्रह्मपुरे ! इति जीवस्वामेिकपुरप्रतीतेः, तत्स्वामिके पुरे तदवंस्थानस्यैवोचितत्वादिति भावः । तद्विषेयपुरवासी जीव इति पाठस्तु सुगम एव ! उतं च शाङ्करभाष्ये 'तल पुरस्वामिनः पुरैकदेशे अवस्थानं दृष्ट यथा रज्ञ : इति । भामत्यां च ' स्यादेतत् जीवस्य पुरं भवतु शरीरम् ; पुण्डरीक दहरगोचरसा तु अन्यस्य भविष्यति, वत्सराजस्य पुर इव उज्जधिन्यां मैत्यस्य सद्धेति – मैवं, वेश्म खल्वधिकरणननिर्दिष्टाधेयमाधेयविशेषापेक्षायां पुत्स्वामिन मृतत्वात्, तेनैवाधेयेन संबद्धं सत् नाधेयान्तरसंबन्भं कल्पयती' युक्तम् । मुख्यार्थः स्येति । ब्रह्मपुर इत्यत्र षष्टद्यपेक्षया प्रातिपदिकस्य मुख्यतया षष्ठचर्थीभूतस्वस्वामि भवलक्षणसंबन्धस्वारस्यापेक्षया ब्रह्मशब्दाक्षिपदिकार्थस्वारस्यमेवादर्तव्यम् । । ततश्च ब्रह्माशब्देन परमात्मन एव ग्रह्णमुचितम् । इष्टयर्थसम्बन्धस्तु साधारणोऽसाधारणो वा य: कश्चित् भविष्यतीति भाव । ननु 'त्यकामस्सत्यसङ्कल्पं ? इतेि गुणद्वय स्यैवाभिधानात् गुणजा:मिति गुणवहुत्वाभिधानमसङ्गतमित्यत आह-सत्यकामत्व सत्यसङ्कल्पत्वेति । तेन विना शुध्य:नायोगादिति । ननु यदि. गुगिध्यान