पृष्ठम्:भावप्रकाशिका-भागः २.pdf/८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (दहराधिकरणम् १-३-५) ध्याहःस्समानो द्रष्टव्यः । भाष्ये – यच तदन्तर्वर्तिगुणंजातमित्यत्वात येतच्ळूरुतिगनान्तश्शब्दव्याख्यानमिति दर्शयन् ि- श्रुतिवाक्य इति । नन्वा काशनदन्वैर्तिनोर्द्धयोः कथमेकेन यच्छब्देन परामर्शसंभव इत्यत आह,-त्यद! दीनि सरिति । ननु त्यदादीनीत्येकशे सति कथमेकवचनम् ? न च * एकवचा स्यान्यतरस्यामि ? त्येकवचनमिति वाच्यम्-* नपुंसकमनपुंसकेने 'ति सूत्रखण्ड कृतैकशेषस्यैवास्येति सौत्रपदेन परामृष्टतया सूत्रान्तस्कृतैकशेषस्यातथात्वादिति चेत् व्यत्ययो बहुल' मिति वा, 'सुपां सुलुक्' इति वा यदिति रूपसंभवात् । यद्वा कर्मणो रोमन्थतपोभ्याम् इतिवत्येकमेकत्वाभिप्रायेण एकवद्भावस्य, ‘द्विगुरेकवचनम् इवित् लिङ्गसामान्यविवक्षया नपुंसकत्वस्याप्युपपतेः । अत्रैव “गतिशब्दाभ्यां तथा हि दृष्ट' मिति सूत्रे पुलिङ्गद्विवचनान्गतिशब्दविशेषणस्य नपुंसकलेिझैक वचनान्तस्य दृष्टमित्यस्य उत्तेनैव प्रकारेण निर्वाह्यत्वाच्च । एवमाद्यनेकास्वारस्य यच्छब्दद्वयविषये त्यदादिनेिवर्तकसूत्रस्याप्रवृत्तिं च हृदि निधाय पक्षान्तरमाह, नपुंसकमनपुंसकेनेति । अत्र च वाशब्दो अपेक्षितोऽध्याहर्तव्यः । स न्तरस्य परमात्मन इति । सूक्ष्मपुण्डरीकवर्तिनेि सूक्ष्मे आकाशे किं विधेतेत्यनुपपत्ति रित्यर्थः । अत्र परमात्मा इत्येतत् वस्तुतस्सिद्धान्तन्यायेन तस्य परमात्मत्व मस्तीत्यभिपायेण उक्तम्; न तु परमात्मत्वमाक्षेपबीजम्, यदिदमस्मिन्ब्रहपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाश' इत्येतावन्मात्रं श्रुतवतां शिष्याणां परमात्मत्वविरोधिन्याकाशब्दे जागरूके दहत्वान्वेष्टव्यान्तराधारत्वादिविरोधिलिङ्गे च जाग्रति ब्रह्मलिङ्गेषु चानुपन्यस्तेषु परमात्मत्वनिश्चयस्य वा, तदुपजीव्याक्षेपप्रवृतेर्वा असंमवादिति द्रष्टव्यम् । आकाशतदन्तर्वर्तिनौरिति निर्धारणे पष्टी; आकाशांशस्य ज्ञातत्वादिति भावः । प्राधान्यज्ञापनार्थवेति । भाष्यकृतेति शेषः । न तु श्रुत्येति । ततश्च प्राकरणिकानमिदमेतच्छब्दानामाकाशपरामर्शित्वप्रभृतेस्सर्वस्यापि उभे अस्मिन्नाकाशे द्यावापृथिवी अन्तरेव समाहिते ? इत्येकाकाशपदप्रक्षेपेणैव सिद्धिसंभवात् * यावान्या अयमाकाशस्तावनेषेोन्हृदय आकाश । इत्येतावतस्सन्दर्भस्य वैययैमिति दृषणं नावकाशं लभत इति द्रष्टयम् । आकाशब्दव्यवहितत्वा दिति । * यावान्वा अयमाकाश । इत्याकाशशब्दस्य व्यवहितत्वादित्यर्थः । अस्तित्व नास्तित्वयोस्सप्रतियोगिकत्वावगमादिति । कस्यास्तित्वं कस्य नस्तित्वमित्य