पृष्ठम्:भावप्रकाशिका-भागः २.pdf/८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचेिता पेक्षायामित्यर्थः । किमस्ति किं नास्तीत्यपेक्षायां चोदयितुरनुभाषणवाक्ये स छ् काभा इत्यनुभाषणात् यच्छब्दो भोग्यजातपर इति निर्भयत इति भावः । चोद् वितुरिति । यद्य,ि तं चेत्रफुति कोदन्तृिप् बहुवमवगम्यते, तथाऽपि रविवक्ष येंब एकवचनं प्रयुक्तमिति द्रष्टव्यम् । अनुभाषणशाक्य इति । “ अहिंसश्चेदिदं ब्रह्मपुरे सर्वे समाहितं सर्वाणि च भूतानि स च काम! ? इत्यनुभाषणवाक्य इत्यर्थः । निरतिशयभोग्यतापरत्वं युक्तमिति । ननु * ये वास्येह जीना ये च प्रेतः यचान्यदिच्छन् न लभते सर्वं तदत्र गत्वा विन्दते, अत्र ह्यस्यैते सत्याः कामः स यदि पितृलोककामो भवती' त्याद्युतरसन्दर्भप्रतिपाद्यस्वसङ्कल्पमात्रसमुत्थितप्राचीनान न्तजन्मसम्बन्धिविवक्षितपितृमातृन्न तृस्वसृसखिगन्धमाल्यान्नपाननृत्तगीतादिसंपतेस्तत्वि करनाभ्युपगमात्, “ सङ्कल्पादेव तळूरुतेरि' त्यत् तस्य तत्क्विमभ्युपगभ्य सङ्कल्प मालसमुत्थितत्वप्रतिपादनाञ्च यथाश्रताथै विहाय निरतिशयभोग्यतामात्रे तात्पर्यमिति कुतोऽङ्गीकार्यमिति चेत्-सत्यं, भोग्याधारत्वमेव प्रतिपाद्यते, अथापि उपपिपादयिषिते ब्रह्मणोन्वेष्टव्यत्वे तदाश्रितपित्रादीनां भोग्यत्वप्रतिपादनस्थात्यन्तानुपयुक्तत्वात्, यश्चा स्येहान्तीत्यादिवाक्थमपि पित्रादिसर्वमोग्याधारत्वप्रतिपादनमुखेन ब्रह्मणो निरतिशय भोग्यत्यप्रतिपादनपरमिति पित्रादिभेोग्याधारत्वे तात्पर्यसत्वेऽपि ब्रह्मणो निरतिशय भोग्यत्वे परमतात्पर्यमिलिं भाष्याभिमाय इत्यत्रैवाचार्याणां संरम्भ इतेि न काचिदनुप । निरतिशयभोग्यत्वं न पृथग्वाच्यमिति । न चानन्दत्वमात्रस्य स्व कत्वादेव निरतिशयोग्यवस्थापे सिद्धेरित्यक्ष तात्पर्यात् । अथ तं चेद्ब्रूयु रित्यादीति । अत्र, अथेत्येतत् न श्रुतिवाक्यम्; अपि तु ग्रन्थकारवाक्यमितेि द्रष्टव्यम् । ननु, किं तत्र वेिद्यत इति प्रक्षप्रतिवचनसमाप्तेः प्रागेव कथमस्य चोद्यस्यावकाश इत्यत आह किं तदत्र विद्यत इति प्रश्नस्य प्रतिवचन मित्यादिना । द्यावावृथिव्याधवस्थानादिति । पूर्वेणान्वय । ततश्च दहराकाश नाशेऽपि अवतिष्ठमानानां द्यावापृथिव्यादीनां दहराकाशश्रयत्वं न संभवतीति भावः । च्यनहेितमपि ब्रह्मपुराख्यमिति । ननु * अंमिश्चेदिदं ब्रह्मपुरे सर्वे समाहितं सर्वाणि च भूतानेि सर्वे च कामाः यदेनंज्जरामाझेोति प्रध्वंसते व॥ किं ततोऽििशष्यत । इतेि हेि श्रुतिवाक्यम्, नात्र वाक्ये दहराकाशनिर्देशोऽस्ति, अतः