पृष्ठम्:भावप्रकाशिका-भागः २.pdf/९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्विप्राणयोरन्यतत्वमिित । बुद्धिशब्देनन्तःकरणमुच्यते । न हि सर्व य कथञ्चिदिति व्याख्येयं पदम् । युक्तचन्तरमाह--तत्र प्रथमत इति । अनेकैरं । लक्षणाप्रतिपाद्यत्कबिशेषात् कथं कस्यचित्प्राधान्यं कस्यचिदधान्यम् । न हि 'कान्नेभ्यो द्रधि रक्ष्यता । मियादै काकानां प्राधान्यम् । न वा 'मृष्टीरुदधाति , 'प्राणभृत उपदधाति ', 'पृॐः स्तुवते ? इत्यादौ शक्यार्थस्य प्राधान्यमन्थस्याप्राधान्यमुपलभ्यत इति चेन-उच्यते-लोके श्रेष्ठवाची शब्द एव हि श्रेष्ठ उपचारतो दृश्यते । अत एच हि महाभाष्ये, *कारकाःरे कर्तृवाची शब्द उपचर्यते; न कर्तरि कारकान्रशठ :) इत्युक्तम् । ततश्च यद्वाचिशब्दो यलोपचारेण प्रयुज्यते, स सदपेक्षया श्रेथानिति उत्सर्गसिद्धमेतत् सिद्धमिति भावः । उपकरणभूतान्तःकरणस्य द्वितीपत्व इति । एतेन स्रयाणामेव चैवमुन्यासः प्रश्धे' ति सूत्रेोक्तरी नीयतया बुद्धिाणयोश्च त्रिष्वन्तर्भावेन तत्परपूर्वपक्षस्य कथमुथति परात। । बुद्विप्राणयोरप्युपासनन्त्युिपकरणतया उपायकोटावेवान्तर्भावसंभवेन पूर्व पक्षेोदयसंभवादिति ध्येयम् ।। १ । गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् १-३-११ परमसाध्योपादकत्वसृचक इति । अतुः परमात्मबोपपादकतां सूत्रार्थस्य दर्शयति शिब्द इत्यथम उत्तत्र स्पष्टः । दृश्यत इत्यन्वय इति । अन्नः अनुषङ्ग इत्यर्थ विधीयन् इति । तथा च अध्यात्मयोगाधिगमशब्दस्य जीवोपासनमर्थ इति भावः । भूमौ च वेदमसेिद्धेरिति । 'अदित्याश्वोपस्थे सादयामी । त्यादौ भूमौ च प्रयोगादिति भाव । सजातीययोरेव द्विवचननिर्देशार्हत्वमिति । विजातीय