पृष्ठम्:भावप्रकाशिका-भागः २.pdf/९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (दृहराधिकरणम् १-३-५) सत्यशब्दनिर्वचनापगतमितेि । “तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति ; तनेि ह वा एतानि त्रीण्यक्षराणि संत्, ति, यमिति; अथ यत् सत् , तदमृतम्; अथ यत् ति, तन्मयैम्; अथ यत् यम्, तेनोभे यन्छती' ति निवनागतमित्यर्थः । ५१३ धृतेश्च महिम्नोऽस्यासिन्नुपल=वे: १-३-१५ , भूताकाशान्यत्वे तात्पर्यमिति । जीवपूर्व क्षस्याद्यप्यनिरस्तत्वादिति

  1. ाव

प्रसिद्धेश्च १-३-१६. पूर्वोक्तहेतूनामिति । वक्षाकाशोपमानोपमेयभावादीनां चतुस्सूत्रीयति पादितानामित्यर्थः । उपक्रमत इत्यनेनेति । दहाकाशस्य प्रत्यगारभत्वमाशङ्कय गिराकर्तुमुपक्रमत इति दहराविच्छेदप्रतीतेः नधिकरणतरमिति सूचितमिति भावः । न तूक्रमत इत्येतावतैव तसूचनम् ; तावन्मात्रेण तथाऽप्रतीतेरिति द्रष्टव्यम् । उत्तराचेदाविर्भूतस्वरूपस्तु १-३ १७ यद्यपि विरोचनोऽपीति । इत्थं हि समाम्नायते -- * य आत्मा अपहतपाप्मा विजरो बिभृत्युर्विशोको विजिघत्सोऽपिसस्पत्यकामस्सत्यसङ्काः, सोन्वेष्टव्यस ििजज्ञप्तितव्यः । स सर्वाश्५. लोकानाप्नोति, सर्वांश्च कामान्, यस्तमा त्मानमनुर्विद्य विजानातीति ह प्रजापतिरुवाच । तद्धोभये देवासुरा अनुवुबुधिरे, (कर्णाकर्णिकया श्रुतवन्त इत्यर्थः) । ते होचुः हन्त तमात्मानमन्विच्छामो यमौमान झन्वष्य सर्वाश्च लोकानामोनि, सर्वाश्च कामिित । इन्द्रो ह वै देवानामभिप्रवत्रज विरोचनोऽसुग्गाम् । तौ हासंविदानावेव, (असंवेिदानौ = परम्परेथ्र्यया स्त्रभिप्रायम प्रकाशयन्तावित्यर्थः ।) समित्पाणी प्रजापतिसकाशमाजमतुः । तौ ह द्वातिशतं वर्षाणि ब्रह्मचर्यमूतुः । तौ ह प्रजापतिरुवाच, केिमिच्छतावास्तमिति । (अवास्तमुति व-ावित्यर्थः । ) तौ होचतुः, य आत्मापहतपाप्मा वेिंजरे मृित्युर्विशोको विजिघत्सेोऽपिपासप्सत्यकामस्सत्यसङ्कल्पः संन्वेष्टव्यस विजिज्ञ सि.च्यः, स सर्वाश्च 65