पृष्ठम्:भावप्रकाशिका-भागः २.pdf/९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचेितः लोकांनाति, सर्वाश्च कामान् यस्तमात्मानमनुविछ ! िवजानती.ि भगवती वाचो वेदयन्ते, तमिच्छन्व वास्तमिति । तौ ह प्रजापतिरुवाच, थ. एोक्षिणि पुरुषो दृश्यते एष आत्मेति होः च, एतदमृतभभयमेत् ब्रहेति । (एवं प्रत्यगात्मनि प्रजापतिना उपदिष्ट छायापुरुष आत्मेत्युदिष्ट इति भ्रान्त्या स्वगृहीतच्छायापुरुषात्मत्वद्वंदी करणाय जलादशदिप्रतिबिम्बोऽपि अक्षिभतिविम्बाभंन्न आत्मैव , उत तद्भिन्नः अनात्मेत्यभिप्रायेण) अथ यो ये भगवोऽसु परिस्स्यायते यश्चायमादशें कतम एष परिख्यायत इति होवाच । (यश्चक्षुषि दृश्यत्वेन मयोक्तः स सर्वान् रो जलदिष्वपि न भिद्यत इत्युत्तरं ददवित्यर्थः । “ शिष्ध्रान्तमनेि कृत्य तद्भान्तिदृढीकरणाय इत्थमुत्तरं ददत आचार्यस्यायमभिप्राय; सुरसुरेन्द्रविन्दविरोचनौ स्वात्मन्यध्यारोपित पाण्डित्याहत्.शियौ तथैव जगति प्रसिद्वैौ च । तद्यदि युवां भ्रान्तविति ब्राम् तदा चित।वसादात् पुन:प्रश्झग्रहणवारणेषु भोत्साहौ स्यातम् । अतो यथाश्रु अनेन चोत्तरेण, पूर्वोत्पन्नः प्रतिबिम्बात् । दृढीभवति चेत्, भवतु । दृढीभूतोऽपि भ्रमः केनचिदुपयेनापनेष्यत इ)ि । ( अ1 एव तद्रमोपनयनार्थमाह, ) उदशर वे आत्मानमवेक्ष्य यदा मनी न जि.नीथः, तन्मे ब्र मिति । तौ होदशरावे आत्मानमवेक्षांचक्राते । तौ ह प्रजापतिरुवाच, किं पश्यथ इति । . तौ हो तुः, सर्वमेवेदमावां भगव आत्नानं पश्यावः, अ लोमभ्य आ नखेभ्य: प्रतिरु,मिति । (एवं द्वात्रिंशद्वर्षत्रह्मचर्यदीर्घभूत नंखलेमंदियुक्तछायपुरुभदर्शनानन्तरं) तौ ह प्रजातिरुवाच, हाध्वलङ्कतैः सुवसौ परिौ भूत्वादशरावे अवेक्षेथमिति । तै ह साध्वलङ्कौ सुवसनै परिष्कृतौ उदरवेऽवेक्षांचक्राते । तौ हः प्रजापतिरुवाच, . किं ५श्यथ इति । तौ होचतुः लङ्कौ सुवौः परिष्कृतािित । (अप्रैवं नियुन्नानस्य प्रजापतेस्यमभिसन्धिः आगमापयिकेशनाखालङ्कारादिदोषगुणयुक्ताव्यवस्थितदेहानुक्ारिदोषगुणवत्वात् देहवन् तत्पतिबिम्बोप्यन्तमेति जानी॥मितेि ।. एवं सत्यपि तत्रनिवृतभ्रमैौ ; किं पश्यथ इति, प्रजापतिना पृष्टावपि यथाकृष्ट कथयित्वा तूष्णीं बभूवतुः। ततः प्रजापतिीन्ति.