पृष्ठम्:भावप्रकाशिका-भागः २.pdf/९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेिधप्रतिबिम्बईनत्यं, अभिपयामे मौ त्वान्नावगच्छतः । अथक्षे च युवां मन्ताविति यत् ह । न भवतः । तदिदानीमेतदीयः हृदयनुरोधेन प्रतिबिम्बमेव निर्दिश्य सर्वान्तरं परमात्मानं मनसेि निधाय एवं आत्मेत्युपदेशेन एतयोराकडू निवर्तयिष्यामि, क.लेन कल्मषे प्रक्षीणे मद्वचन सन्दर्भस्यः सर्वस्याप्यभिप्रायं स्वयमेवावगमिष्यतः । विचिकित्समानौ वा मत्समी मेष्यत इति मत्व) एष आत्मेति होवाच, एतदमृतमभयमेतद्वति । तौ ह शान्हृदयौ, (निवृताकङ्कन्त्यिर्थः), प्रब तुः । तौ हान्वीक्ष्यः प्रजापतिरुवाच, (१वे प्रतिनिवृत्तयोः प्रजातिः भ्रान्तिगृही-ार्थश्रद्धा इमौ विनष्टौ मा भूताम्; इदमपि मम' वचनम् , * य चात्मे' ति वचनवत् कर्णाकर्णिका श्रणुनामित्यभिपेयो वाचेत्यर्थः ) अनुपलभ्यन्नानमनुबेिद्य बनत । यतर एतदुपनि दो भविष्यन्ति (यरे, य इत्यर्थः देवा-वा असु। वा), ते पराभधेिष्यन्तीतेि । स ह शान्तहृदय एव विरोचनोऽदुरान् जान तेभ्यो हैमुपनिषदं प्रोवाच । (विरोचनः प्राजापत्थस्य द्विविधदेहंच्छायादर्शननियोगस्य देहानुकूरित्वत् छायायाः, देह आत्मेति सूचने तात्पर्यम् । अलङ्कदेहच्छायां निर्दिश्य 'एष त्ने ?'युपदेशस्य, नीलनील वामसीव, अलङ्कते देहे तात्पर्यमिति मन्वानो देह एवामा ‘अलङ्कारादिभिः पारेंचरणीय इति निश्चित्य ज्यं प्राप्यासुरेभ्यस्तथैवोपदेछुमुपचक्रम इत्यर्थः।) आरैव मह्य (पूज्य इ थर्थः ।) आत्मा परिचयैः आत्मानमेवेह महयन्नात्मानं परिचान्नुभौ लोकाः वाप्नोतीमं चामुं च । तस्मादपि अचेःाइदानमश्रद्दधानमयजमानमाहुरासुरो बतेति (थागदानादिकर्मशून्यमद्यामि शिष्टा अयुर इति प्राहुरित्यर्थः ।) असुगणां' होो पनिषः प्रेस्य शरीरं भिक्षया बसनेनालङ्कारेण संस्कुर्वन्ति । (झियां भिनि पीत्यर्थः ।) एतेन ह्यामुं लोकं जेष्यन्तो मंन्यन्ते (एतेन शरील रेणेत्यर्थः ); अथ हेन्द्रोप्राप्यैव देवान् एतद्भयं ददर्श, यथै, खल्वयेममिन् शरीरे साध्य लङ्कते साध्वलङ्कनो भव,ि सुवपने युसन:परिष्कृते परिष्कृतः--एवमेवायमस्मिन् अन्धे ऽन्धो भवति, स्रामे स्रामः, परिवृक्णे पवृिक्गः, {यस्य चक्षुः, नासेिकं: बा, सदा स्रतेि सलामः। छिन्नाङ्गः परिवृक्णः)। अस्यैव शरीरस्य नाशम.वे नश्यति, नाह