पृष्ठम्:भावप्रकाशिका-भागः २.pdf/९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१६ श्रीरङ्गरामानुजमुनेिविरचिता मन्न भोग्यं पश्यामीति । स समित्पणिः घुग्रेय । तं ह प्रजापतिरुवाच, मघवन् ! यत् शान्तहृद१; प्राद्राजीस्सार्ध विरोचनेन, किमिच्छन् पुनरागम इति । (आगतवान सीत्यर्थः ।) स होवाच – 4चैव खल्वयं भगवः अस्मिन् शरीरे साध्वलङ्कते साध्व लङ्को भवति, सुवसने सुवसनः परिष्कृते परिष्कृत - एवमेवायमस्मिन् अन्धेऽन्धो भवति, स्रामे स्रामः, परिवृक्णे परिवृक्णः, अस्यैव नाशम.वेष नश्यति; नाहमत्र भोग्यं ६३५मीति । एवमेवैष भगवन्निति होवाच । एतं त्वेव ते भूयोनुन्याख्या स्यामेि, वसापराणि द्वात्रिंशतं वर्षाणीति ! स हापराणि द्वात्रिंशतं वर्षाण्युवास । तस्मै होवाच, य एष स्वप्रे महीयमानश्चरति एष आत्मेति होवाच, एतदमृतमभयमेत द्रक्षेतेि, स ह शान्सहृद्यः प्रवव्राज । सहाप्राप्यैव देवान् एतद्भयं ददर्श, तद्यापीदं शरीरमन्धं भवति अनन्धस्स भव;ि यदि भ्रामक्षाभो, नैवैषोऽस्य दोषेण दुप्य;िन वधेनात्य हन्यते; नस्य स्रामेण स्राम: ऋन्ति त्वैनं, क्च्छिादयन्तीव । अप्रियवेत्तव भवति । अपि रोदितीव, नाहमत्र भोप्यं पश्यामीति । स समित्पाणिः पुनरेयाय । तं हं प्रजापतिरुवाच, मघवन् यत् शान्तहृदयः मात्राजी:, किमिच्छन् पुनरागम इति । स होवाच तद्यद्यपीदं भगवः शरीरमन्धं भवतीति, अन:धस्स भवति. – अपि रोदि तीव, नाहमत्र भोग्यं पश्यामीति । एवमेवैष मघवन्निति होवाच । एनं त्वेव तेः भूयो नुभ्यास्यास्यामि, वसापराणि द्वात्रिंशतं वर्षाणीति । स हापराणि द्वात्रिंशतं वर्षाण्यु वास। तस्मै होवाच, तद्यत्रैतत्सुप्तः समतः संप्रसन्नः स्मं न विजान,ि ए आत्मेति होवाच एतदमृतभयमे द्रक्षेति । स ह शान्तहृदयः प्रचत्राज । स हाप्राप्यैव देवानेत द्भयं ददर्श । नाह खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति, नो एवेभानि भूतानि विनाशमे पीतों भवति, नाहमत्र भोग्यं पयमीति । स समित्पणिः पुनरेयाय । तं ह प्रजापतिरुवाच, मघवन् यच्छान् हृदयः प्रात्राजीः किमिच्छन् पुनरागम इति, स होवाच नाह खश्वयं भगवस्संप्रत्यात्मानं जानाति, नाहम्मूत्र भोग्यं पश्यामीति । एवमेवैष मधबन्निति होवाच । एतं त्वेव ते भूयोनुव्याख्या स्यामि । नो एान्यत्रैतस्माए । वसान्नाराणि पञ्च वर्षाणीति । स हाराणि पश्च वर्षाण्युवास। तान्येकशतं संपेतुः । एतत् त्, यदाहुः एक् शतं वै वर्षाणि मघवान्पज्ञा पतौ ब्रह्मचर्यमुवास। तस्मै होचव – 1 ! (पुनरपि द्वात्रिंशतं वर्धण्युषितवते मघवते स्थूलशरीरदोषान्नुविश्वाथिनं स्वमावस्थं जीवात्नानमुपदिदेश । इन्द्रस्तत्रापि हन्यमा