पृष्ठम्:भावप्रकाशिका-भागः २.pdf/९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आवप्रकाशिका (दहाधिकरणम् १-३-५) नत्व -द्राव्यमाणत्व-बन्धुजननमरणाद्यप्रियद्धृत्व-रेदितृत्वादिप्रतिभासेन दोषं पश्यन् उक्तार्थानुपपत्तिमनुमन्दधानः प्रजापनि पुनरुक्साद । प्रजापतिः पूर्वदुक्ता तथैव द्वात्रिंशतं वर्षाणेि उषितवते तस्मै स्वाऽाबधादिप्रतिभासप्रयुक्तभयशोकादिरहितं युयुप्तावस्थं जीवाश्मानमुपदिदेश । इन्द्रस्तस्मिन् विशेषविज्ञानरहेिते विनष्टप्रायत्वेना पुरुषार्थतां मन्यमानः प्रागुक्तानुपपत्त्यनुमन्धानेन पुंनरपि प्रजापतिक्षुपससाद । प्रजापतिः ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि। नो एबन्यतैस्माद्रसापर.णि पञ्च वर्षाणी' युक्ता तावत्कालमुषितवते एकशतवर्षब्रह्मचर्यवासेन सम्यक् प्रक्षीणकल्भपायेन्द्राय उपदेष्टः मुपचक्रम इत्यर्थः । )

  • मघवन् मर्ये वा इदं शरीरमातं मृत्युन! तदस्यामृतस्याश्रीरस्यात्मनोऽधि

ष्ठानम् । आती वै सशरीरः प्रियाप्रियाभ्याम् । न हवै सशरीरस्य सतः प्रिया यिोरपहृतिस्ति । अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत । अशरीरो वायु अभ्रं विद्युत् स्तनविलुः अशरीरण्येतानि । तद्यथैतान्यमुष्मादाकाशात् समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिr,छते । स उत्तमः पुरुष । स तत्र पर्येति जक्षक्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनं स्मरन्निदं शरीरम् । स यथा प्रयोग्य आचरणे युक्तः, एवमेवामस्मिन् शरीरे प्राणो युक्त । अथ यत्रैता काशमनुविषण्णं चक्षुः, स चाक्षुषः पुरुषः । दर्शनाय चक्षुः । अथ यो वेदेदं जिघ्राणीति, स आत्मा; गन्धाय प्रणम् । अथ यो वेदेदमभिव्याहरीति स आत्मा; अभिव्याहाराय वाक् । अथ यो वेदेदं शृणवानीति स आत्म ; श्रवणाय श्रोत्रम् । अथ यो वेदेदं मन्वानीति स आत्मा; मनोऽस्य दिव्यं चक्षुः । स वा एष एतेन द्विध्येन चक्षुषा मनसैतान् कामान् पश्यन् मते, य एते ब्रह्मलोके । तमेतं देवा आत्मानमुपासते, तस्मातेषां सर्वे च लोका आतास्सर्वे च कामाः । स सर्वाश्च लोका नाशोति सर्याश्ध कमान्, यस्तमाम:नमनुवेिद्य विजानतीति ह प्रजापतिरुवाच । । छायापुरुष उपविष्ट इति मन्वा पुनः पप्रच्छतुः योऽयं भगव इत्यादिनेति पाठ । “योऽयं भगवसु परिख्यायते, यश्चायमादर्श कतम एष ';