पृष्ठम्:भावप्रकाशिका-भागः २.pdf/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१९ रूपेणाभिनिष्पद्यन' इति निर्देश उपपन्न इति भावः । विवेकः किं . शरीरकर्मकः उतात्मकर्मक इति विकल्प्य ! दूषयति शरीविषय इत्यादिना । सिद्धान्तिनं श्रान्ततटस्थश्चोदयति शरीरादात्मन उत्थानं विवक्षितं चेदित्यादिना । न तु परेषां चोद्यमिति भ्रमितव्यम् । : यदा च वेिकसाक्षाकारः शरीरात्समुत्थानम्, न तु शरीरपादानकं गमनम्, तदा तन् सशरीरस्यापि संभवती 'त वाचम्पतिना, शरीरा पादानकगभनं सशरीरस्य न संभवति, शरीविवेकरूपं समुथानं तु शरीरे वसतेऽपि संभवतीतिः प्रतिपादनादिति द्रष्टयम् । सशरीरस्य तत्संभादिति । सूक्ष् शरीर युक्तस्यैव तत्संभवदित्यर्थः । मोक्षविपयत्वं न स्यादिति । इरीरात्समुत्थायेत्यं शोऽपि मुक्तिकालविषय इति भ्रान्तस्येयं शङ्कत द्रष्टव्यम् । ‘ल्यबन्तपदस्येति । मुखं तथादाय स्वपितीत्यादौ व्यादनानन्तरभावेिस्वामभिप्रेत्य व्यादाय स्वपिती त्युक्तिरुपपद्यते; प्रकृते तु ब्रह्मभावानन्तरं वृत्तिरुपसाक्षात्कारानक्काशात् यत्वा प्रत्ययः सर्वथानुपपन्न इति भावः । परंज्योतिर्भाति । परंकार्यत्वादिति निर्दे शवत् साधुवं द्रष्टव्यम् । परज्योतिर्भावे तु न दोष इति बोव्यम् । निर्देशकैः यध्ये चेति । अभिनिष्द्यत इत्यनेनैव भेदप्रविलापकसाक्षात्कारो भवतीति सिद्धत्वात् भेदविप्रलापकसाक्षस्वारे. सतिं । भेदपबिलापस्थाप्यनुक्तिसिद्धत्वादिति भावः । इदं च, भेदमविलापकत्वमपि अभिनिष्पद्यत इति शब्दान्तर्ग:मिति क्षे वणम् । सद्वितीयत्वव्युदास इति । - अनिनेिप्पद्यत . इत्ये।lवन्मात्रे. कविते निवर्त। ज्ञानं द्वितीयमस्तीति शङ्का स्यात् । सा मा विज्ञायीति निवर्त६३ानकृत सद्वितीयमपि, परंज्योतिरुपसंपद्येत्यनेन निरस्यत इयर्थः । सकर्मकत्वप्रतीति स्वास्येति । परंख्येोरुिथसंपद्येति, उपसंपतिशब्दस्य.कर्मकभवत्यर्थपरवयुक्तः मित्यर्थः । कर्मकृतेति । अचेतनानां वाग्वादीनां कर्माभावादिति भावः । स्वकार्थकरणायेति । प्रवृट्काले वर्षायेच्छूननि भूत्वेत्यर्थ । 'अन्यार्थश्च परामर्शः' इति सूत्रे, 'एष संप्रसाद' इत्यादिकं सुषुप्त्यवस्थात्मविषयतयं परव्य स्यातम् ; तदपि निराकरोति अस्य वाक्यस्येति । जीधस्वरूपवैलक्षण्यभिप्राय इते ।। सूत्रकारेण भेदनिर्देश इति योजना ।' सं/रिणेों.जीव । भेदोक्या यावदीश्वरस्थासंसारित्वं." नोच्यते, तावदभेदव्यदेशेऽपि: जीवस्य:संसरिवं न सिद्धयेदित्युपतितं. मेदं सूत्रकारोऽनुबंदतीति । आंनन्दगिरिोक्तमाह याद्वेद