पृष्ठम्:भोजप्रबन्धः.pdf/१३

एतत् पृष्ठम् परिष्कृतम् अस्ति

यवदनोऽभूत् । ततो राजा ब्राह्मणं प्रेषयित्वा निशीथे शयनमासाद्यैकाकीसन्व्यचिन्तयत्-'यदि राज्यलक्ष्मीर्भोजकुमारं गमिष्यति, तदाहं जीवन्नपि मृतः।

  तानीन्द्रियाण्यविकलानि तदेव नाम
   सा बुद्धिरप्रतिहता वचनं तदेव ।
  अर्थोष्मणा विरहितः पुरुषः क्षणेन
   सोऽप्यन्य एव भवतीति विचित्रमेतत् ॥ ७ ॥

 किञ्च-शरीरनिरपेक्षस्य दक्षस्य व्यवसायिनः ।

  बुद्धिप्रारब्धकार्यस्य नास्ति किञ्चन दुष्करम् ॥ ८ ॥
  असूयया हतेनैव पूर्वोपायोद्यमैरपि ।
  कर्तृणां गृह्यते सम्पत्सुहृद्भिर्मन्त्रिभिस्तथा ॥ ९ ॥

 तत्रोद्यमे किं दुःसाध्यम् ।

  अतिदाक्षिण्ययुक्तानां शङ्कितानां पदे पदे ।
  परापवादभीरूणां दूरतो यान्ति सम्पदः ॥ १० ॥

 किञ्च- आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः ।
  क्षिप्रमक्रियमाणस्य कालः पिबति सम्पदः ॥ ११ ॥
  अवमानं पुरस्कृत्य मानं कृत्वा च पृष्ठतः ।
  स्वार्थं समुद्धरेत्प्राज्ञः स्वार्थभ्रंशो हि मूर्खता ॥ १२ ॥
  न स्वल्पस्य कृते भूरि नाशयेन्मतिमान्नरः ।
  एतदेवातिपाण्डित्यं यत्स्वल्पाद्भूरिरक्षणम् ॥ १३ ॥
  जातमात्रं न यः शत्रुं व्याधिं वा प्रशमं नयेत् ।
  अतिपुष्टाङ्गयुक्तोऽपि स पश्चात्तेन हन्यते ॥ १४ ॥
  प्रज्ञागुप्तशरीरस्य किं करिष्यन्ति संहताः ।
  हस्तन्यस्तातपत्रस्य वारिधारा इवारयः ॥ १५ ॥
  अफलानि दुरन्तानि समव्ययफलानि च ।
  अशक्यानि च वस्तूनि नारभेत विचक्षणः ॥ १६ ॥

ततश्चैवं विचिन्तयन्नभुक्त एव दिनस्य तृतीये याम एक एव मन्त्र-(१) असूया-गुणेषु दोषाविष्करणम् ।