पृष्ठम्:भोजप्रबन्धः.pdf/४६

एतत् पृष्ठम् परिष्कृतम् अस्ति

   वने वासः कन्दादिकमशनमेवंविधगुणः ।
  अगस्त्यः पाथोधिं यदकृत कराम्भोजकुहरे
   क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे' ॥ १६८ ॥

 ततो राजा बहुमूल्यानपि षोडशमणीस्तस्यै ददौ । ततस्तत्पत्नीं प्राह राजा-'अम्ब, त्वमपि पठ।' देवी-

  'रथस्यैकं चक्रं भुजगयमिताः सप्त तुरगा
   निरालम्बो मार्गश्चरणविकलः सारथिरपि ।
  रविर्यात्येवान्तं प्रतिदिनमपारस्य नभसः
   क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे' ॥ १६६ ॥

राजा तुष्टः सप्तदश गजान्सप्त रथांश्च तस्यै ददौ । ततो विप्रपुत्रं प्राह राजा-'विप्रसुत, त्वमपि पठ ।' विप्रसुतः-

  'विजेतव्या लङ्का चरणतरणीयो जलनिधि-
   र्विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः ।
  पदातिर्मर्त्योऽसौ सकलमवधीद्राक्षसकुलं
   क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे ॥ १७० ॥

 तुष्टो राजा विप्रसुतायाष्टादश गजेन्द्रान्प्रादात् । ततः सुकुमारमनोज्ञनिखिलाङ्गावयवालङ्कृतां शृङ्गाररसोपजातमूर्तिमिव चम्पकलतामिव लावण्यगात्रयष्टिं विप्रस्नुषां वीक्ष्य 'नूनं भारत्याः काऽपि लीलाकृतिरियम्' इति चेतसि नमस्कृत्य राजा प्राह- मातः त्वमप्याशिषं वद ।
विप्रस्नुषा-'देव, शृणु।

  धनुः पौष्पं मौर्वी मधुकरमयी चञ्चलदृशां
   दृशां कोणो बाणः सुहृदपि जडात्मा हिमकरः ।
  स्वयं चैकोऽनङ्गः सकलभुवनं व्याकुलयति
   क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे' ॥ १७१ ॥

 चमत्कृतो राजा लीलादेवीभूषणानि सर्वाण्यादाय तस्यै ददौ । अनर्घ्यांश्च सुवर्णमौक्तिकवेड्यावालांश्च प्रददौ ।

 ततः कदाचित्सीमन्तनामा कविः प्राह-

'पन्थाः संहर दीर्घतां त्यजनिजं तेजः कठोरं रवे

(१) देहरहित इति यावत् ।