पृष्ठम्:भोजप्रबन्धः.pdf/५४

एतत् पृष्ठम् परिष्कृतम् अस्ति

परमनेन न कदापि वीक्षितास्ति राजसभा । यतो दारिद्र्यवारिधिरयम् । अस्य च जीर्णमपि कौपीनं नास्ति ।' ततो राजा सोमनाथं प्राह-

  'निरवद्यानि पद्यानि यद्यनाथस्य का क्षतिः ।
  भिक्षुणा कक्षनिक्षिप्तः किमिक्षुर्नीरसो भवेत् ॥ २०३ ॥

 ततः सर्वेभ्यस्ताम्बूलं दत्त्वा राजा सभाया उदतिष्ठत् । ततः सर्वैरप्यन्योन्यमित्यभ्यधायि-'अद्य विष्णुकवेः कवित्वमाकर्ण्य सोमनाथेन सम्यग्दौष्ट्यमकारि ।' ततः समुत्थिता विद्वत्परिषत् । ततो विष्णुकविरेकं पद्यं पत्रे लिखित्वा सोमनाथकविहस्ते दत्वा प्रणम्य गन्तुमारभत । 'अत्र सभायां त्वमेव चिरं नन्द । ततो वाचयति सोमनाथकविः-

  'एतेषु हा तरुणमारुतधूयमान-
   दावानलैः कवलितेषु महीरुहेषु ।
  अम्भो न चेज्जलद मुञ्चसि मा विमुञ्च
   वज्रं पुनः क्षिपसि निर्दय कस्य हेतोः' ॥ २०४ ॥

 ततः सोमनाथकविर्निखिलमपि पट्टदुकूलवित्तहिरण्यमयीं तुरङ्गमादिसंपत्तिं कलत्रवस्त्रावशेषं दत्तवान् । ततो राजा मृगयारसप्रवृत्तो गच्छंस्तं विष्णुकविमालोक्य व्यचिन्तयत्-'मयास्मै भोजनमपि न प्रदत्तम् । मामनादृत्यायं सम्पत्तिपूर्णः स्वदेशं प्रति यास्यति । पृच्छामि । विष्णुकवे, कुतः सम्पत्तिः प्राप्ता ।' कविराह-

  सोमनाथेन राजेन्द्र देव त्वद्गृहभिक्षुणा ।
  अद्य शोच्यतमे पूर्णं मयि कल्पद्रुमायितम्' ॥ २०५ ॥

 राज्ञा पूर्वं सभायां श्रुतस्य श्लोकस्याक्षरलक्षं ददौ । सोमनाथेन च यावद्दत्तं तावदपि सोमनाथाय दत्तवान् । सोमनाथः प्राह-

किसलयानि कुतः कुसुमानि वा क्व च फलानि तथा वनवीरुधाम् ।
अयमकारणकारुणिको यदा न तरतीह पयांसि पयोधरः ॥ २०६ ॥

 ततो विष्णुकविः सोमनाथदत्तेन राज्ञा दत्तेन च तुष्टवान् । तदा सीमन्तकविः प्राह-

  'वहति भुवनश्रेणी शेषः फणाफलकस्थितां
   कमठपतिना मध्ये पृष्ठं सदा स च धार्यते ।

(१)वनलतानाम् ।