पृष्ठम्:भोजप्रबन्धः.pdf/५५

एतत् पृष्ठम् परिष्कृतम् अस्ति

  तमपि कुरुते क्रोडाधीनं पयोनिधिरादरा-
   दहह महतां निःसीमानश्चरित्रविभूतयः ॥ २०७ ॥

 कदाचित्सौधतले राजानमेत्य भृत्यः प्राह– 'देव, अखिलेष्वपि कोशेषु यद्वित्तजातमस्ति तत्सर्वं देवेन कविभ्यो दत्तम् । परन्तु कोशगृहे धनलेशोपि नास्ति । कोऽपि कविः प्रत्यहं द्वारि तिष्ठति । इतः परं कविर्विद्वान्वा कोऽपि राज्ञे न प्राप्य इति मुख्यामात्येन देवसन्निधौ विज्ञापनीयमित्युक्तम् ।' राजा कोशस्थं सर्वं दत्तमिति जानन्नपि प्राह-'अद्य द्वारस्थं कविं प्रवेशय ।' ततो विद्वानागत्य 'स्वस्ति' इति वदन्प्राह--

'नभसि निरवलम्बे सीदता दीर्घकालं त्वदभिमुखविसृष्टोत्तानचञ्चूपुटेन ।
जलधरजलधारा दूरतस्तावदास्तां ध्वनिरपि मधुरस्ते न श्रुतश्चातकेन' ।

 राजा तदाकर्ण्य 'धिग्जीवितं यद्विद्वांसः कवयश्च द्वारमागत्य सीदन्ति' इति तस्मै विप्राय सर्वाण्याभरणान्युत्तार्य ददौ । ततो राजा कोशाधिकारिणमाहूयाह-'भाण्डारिक, मुञ्जराजस्य तथा मे पूर्वेषां च ये कोशाः सन्ति तेषां मध्ये रत्नपूर्णाः कलशाः कुत्र ।' ततः काश्मीरदेशान्मुचुकुन्दकविरागत्य 'स्वस्ति' इत्युक्त्वा प्राह-

  'त्वद्यशोजलधौ भोज निमज्जनभयादिव ।
  सूर्येन्दुबिम्बमिषतो धत्ते कुम्भद्वयं नभः' ॥ २०९ ॥

राजा तस्मै प्रत्यक्षरं लक्षं ददौ । पुनः कविराह-

  'आसन्क्षीणानि यावन्ति चातकाश्रूणि तेऽम्बुद ।
  तावन्तोऽपि त्वयोदार न मुक्ता जलबिन्दवः' ॥ २१० ॥

ततः स राजा तस्मै शततुरगानपि ददौ । ततो भाण्डारिको लिखति-

  'मुचुकुन्दाय कवये जात्यानश्वाशतं ददौ ।
  भोजः प्रदत्तलक्षोऽपि तेनासौ याचितः पुनः' ॥ २११ ॥

ततो राजा सर्वानपि वेश्म प्रेषयित्वान्तर्गच्छति । ततो राज्ञश्चामरग्राहिणी प्राह-

 'राजन्मुञ्जकुलप्रदीप सकलक्ष्मापालचूडामणे
  युक्तं सञ्चरणं तवाद्भुतमणिच्छत्रेण रात्रावपि ।
 मा भूत्त्वद्वदनावलोकनवशाद्व्रीडाभिनम्रः शशी
  मा भूच्चेयमरुन्धती भगवती दुःशीलताभाजनम् ॥ २१२ ॥