पृष्ठम्:भोजप्रबन्धः.pdf/५६

एतत् पृष्ठम् परिष्कृतम् अस्ति

राजा तस्यै प्रत्यक्षरं लक्षं ददौ ।

 अन्यदा कुण्डिननगराद्गोपालो नाम कविरागत्य स्वस्तिपूर्वकं प्राह-

  'त्वच्चित्ते भोज निर्यातं द्वयं तृणकणायते ।
  क्रोधे विरोधिनां सैन्यं प्रसादे कनकोच्चयः ॥ २१३ ॥

 राजा श्रुत्वापि तुष्टो न दास्यति । राजपुरुषैः सह चर्चां कुर्वाणस्तिष्ठति । ततः कविर्व्यचिन्तयत्-'किमु राज्ञा नाश्रावि' । ततः क्षणेन समुन्नतमेवावलोक्य राजानं कविराह-

  'हे पाथोद यथोन्नतं हि भवता दिग्व्यावृता सर्वतो
   मन्ये धीर तथा करिष्यसि खलु क्षीराब्धितुल्यं सरः ।
  किन्त्वेष क्षमते नहि क्षणमपि ग्रीष्मोष्मणा व्याकुलः
   पाठीनादिगणस्त्वदेकशरणस्तद्वर्ष तावत्कियत् ॥ २१४ ॥

 राजा कविहृदयं विज्ञाय 'गोपालकवे' दारिद्र्याग्निना नितान्तं दग्धोऽसि ।'

 इति वदन्षोडशमणीननर्घ्यान् षोडशदन्तीन्द्रांश्च ददौ ।

 एकदा राजा धारानगरे विचरन्क्वचिच्छिवालये प्रसुम्नं पुरुषद्वयमपश्यत् । तयोरेको विगतनिद्रो वक्ति-'अहो, ममास्तरासन्न एव कस्त्वं प्रसुप्तोऽसि जागर्षि नो वा ।' ततस्त्वपर आह–'विप्र, प्रणतोऽस्मि । अहमपि ब्राह्मणपुत्रस्त्वामत्र प्रथमरात्रौ शयानं वीक्ष्य प्रदीप्ते च प्रदीपे कमण्डलूपवीतादिभिर्ब्राह्मणं ज्ञात्वा भवदास्तरासन्न एवाहं प्रसुप्तः । इदानीं त्वद्गिरमाकर्ण्य प्रबुद्धोऽस्मि ।' प्रथमः प्राह–'वत्स, यदि त्वं प्रणतोऽसि ततो दीर्घायुभव । वद कुत आगम्यते, किं नाम, अत्र च किं कार्यम् ।' द्वितीयः प्राह-'विप्र, भास्कर इति मे नाम । पश्चिमसमुद्रतीरे प्रभासतीर्थसमीपे वसतिर्मम । तत्र भोजस्य वितरणं बहुभिावर्णितम् । ततो याचितुमहमागतः। त्वं मम वृद्धत्वात्पितृकल्पोऽसि । त्वमपि सुपरिचयं वद ।' स आह–'वत्स, शाकल्य इति मे नाम । मयैकशिलानगर्या आगम्यते भोजं प्रति द्रविणाशया। वत्स, त्वयानुक्तमपि दुःखं त्वयि ज्ञायते कीदृशं तद्वद ।' ततो भास्करः प्राह-'तात, किं ब्रवीमि दुःखम् ।

  क्षुत्तामाः शिशवः शवा इव भृशं मन्दाशया बान्धवा
   लिप्ता झर्झरघर्घरी जतुलवैर्नो मां तथा बाधते ।

(१) द्रव्येच्छयेति यावत् । (२) लाक्षालवैः ।