पृष्ठम्:भोजप्रबन्धः.pdf/६१

एतत् पृष्ठम् परिष्कृतम् अस्ति

 इति श्रुत्वा राजा प्रातस्तमाहूय पप्रच्छ–'विप्र, पूर्वेद्यू रात्रौ त्वया दारुणः शीतभारः कथं सोढः ।' विप्र आह-

  'रात्रौ जानुर्दिवा भानुः कृशानुः सन्ध्ययोर्द्वयोः ।
  एवं शीतं मया नीतं जानुभानुकृशानुभिः' ॥ २३३ ॥

राजा तस्मै सुवर्णकलशत्रयं प्रादात् । ततः कवी राजानं स्तौति-

  धारयित्वा त्वयात्मानं महात्यागधनायुषा
  मोचिता बलिकर्णाद्याः स्वयशोगुप्तकर्मणः' ॥ २३४ ॥

 राजा तस्मै लक्षं ददौ ।

 एकदा क्रीडोद्यानपाल आगत्यैकमिक्षुदण्डं राज्ञः पुरो मुमोच । तं राजा करे गृहीतवान् । ततो मयूरकविर्नितान्तं परिचयवशादात्मनि राज्ञा कृतामवज्ञां मनसि निधायेक्षुमिषेणाह-

  'कान्तोऽसि नित्यमधुरोऽसि रसाकुलोऽसि
   किं चासि पञ्चशरकार्मुकमद्वितीयम् ।
  इक्षो तवास्ति सकलं परमेकमूनं
   यत्सेवितो भजसि नीरसतां क्रमेण' ॥ २३५ ॥

राजा कविहृदयं ज्ञात्वा मयूरं सम्मानितवान् । ततः कदाचिद्रात्रौ सौधोपरि क्रीडापरो राजा शशाङ्कमालोक्य प्राह-

  'यदेतच्चन्द्रान्तर्जलदलवलीलां वितनुते
  तदाचष्टे लोकः शशक इति नो मां प्रति तथा ।'

ततश्चाधो भूमौ सौधान्तः प्रविष्टः कश्चिच्चोर आह-

  'अहं त्विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणी-
  कटाक्षोल्कापातव्रणकणकलङ्काङ्किततनुम् ॥ २३६ ॥

 राजा तच्छ्रुत्वा प्राह–'अहो महाभाग, कस्त्वमर्धरात्रे कोशगृहमध्ये तिष्ठसि' इति । स आह–'देव, अभयं नो देहि' इति । राजा-'तथा' इति । ततो राजानं स चोरः प्रणम्य स्ववृत्तान्तमकथयत् । तुष्टो राजा चोराय दश कोटीः सुवर्णस्योन्मत्तान्गजेद्रांश्च ददौ । ततः कोशाधिकारी धर्मपत्रे लिखति-

  तदस्मै चोराय प्रतिनिहतमृत्युप्रतिभिये
   प्रभुः प्रीतः प्रादादुपरितनपादद्वयकृते ।