पृष्ठम्:भोजप्रबन्धः.pdf/६७

एतत् पृष्ठम् परिष्कृतम् अस्ति

इति । ततः कविः पठति-

  'लक्ष्मीक्रीडातडागो रतिधवलगृहं दर्पणो दिग्वधूनां
  पुष्पं श्यामालतायास्त्रिभुवनजयिनो मन्मथस्यातपत्रम् ।
  पिण्डीभूतं हरस्य स्मितममरधुनीपुण्डरीकं मृगाङ्को
  ज्योत्स्नापीयूषवापी नयति सितवृषस्तारकागोलकस्य ॥ २५९ ॥

 राजा पुनः प्रत्यक्षरलक्षं ददौ ।

एकदा कश्चिद्दूरदेशादागतो वीणाकविराह-

  'तर्कव्याकरणाध्वनीनधिषणो नाहं न साहित्यवि-
  न्नो जानामि विचित्रवाक्यरचनाचातुर्यमत्यद्भुतम् ।
  देवी कापि विरञ्चिवल्लभसुता पाणिस्थवीणाकल-
  क्वाणाभिन्नरवं तथापि किमपि ब्रूते मुखस्था मम' ॥ २६० ॥

 राजा तस्मै लक्षं ददौ । बाणस्तस्य सुललितप्रबन्धं श्रुत्वा प्राह-'देव,

  मातङ्गीमिव माधुरीं ध्वनिविदो नैव स्पृशन्त्युत्तमां
  व्युत्पत्तिं कुलकन्यकामिव रसोन्मत्ता न पश्यन्त्यमी ।
  कस्तूरीघनसारसौरभसुहृद्व्युत्पत्तिमाधुर्ययो-
  र्योगः कर्णरसायनं सुकृतिनः कस्यापि सम्पद्यते ॥ २६१ ॥

 अन्यदा राजा सीतां प्रातः प्राह-'देवि, प्रभातं व्यावर्णय' इति । सीता प्राह-

  'विरलविरलाः स्थूलास्ताराः कलाविव सज्जना
  मन इव मुनेः सर्वत्रैव प्रसन्नमभून्नभः ।
  अपसरति च ध्वान्तं चित्तात्सतामिव दुर्जनो
  व्रजति च निशा क्षिप्रं लक्ष्मीरनुद्यमिनामिव' ॥ २६२ ॥

 राजा लक्षं दत्त्वा कालिदासं प्राह-सखे सुकवे, त्वमपि प्रभातं व्यावर्णय' इति । कालिदासः-

  'अभूत्प्राची पिङ्गा रसपतिरिवापश्य कनकं
   गतच्छायश्चन्द्रो बुधजन इव ग्राम्यसदसि ।
  क्षणाक्षीणास्तारा नृपतय इवानुद्यमपरा
   न दीपा राजन्ते द्रविणरहितानामिव गुणाः ॥ २६३ ॥

(१) स्वर्गङ्गायाः कमल मित्यर्थः । (२) दरिद्राणामिति यावत् ।