पृष्ठम्:भोजप्रबन्धः.pdf/६८

एतत् पृष्ठम् परिष्कृतम् अस्ति

 राजा तस्मै प्रत्यक्षरं लक्षं ददौ ।
 अन्यदा द्वारपाल आगत्य प्राह-'देव, कापि मालाकारपत्नी द्वारि तिष्ठति' इति । राजाह- प्रवेशय' इति । ततः प्रवेशिता सा च नमस्कृत्य पठति-

  'समुन्नतघनस्तनस्तबकचुम्बितुम्बीफल-
   क्वणन्मधुरवीणया विबुधलोकलोलभ्रुवा ।
  त्वदीयमुपगीयते हरकिरीटकोटिस्फुर-
   त्तुषारकरकन्दलीकिरणपूरगौरं यशः' ॥ २६४ ॥

 राजा 'अहो महती पदपद्धतिः' इति तस्याः प्रत्यक्षरं लक्षं ददौ ।

 अन्यदा रात्रौ राजा धारानगरे विचरन्कस्यचिद्गृहे कामपि कामिनीमुलूखलपरायणां ददर्श । राजा तां तरुणीं पूर्णचन्द्राननां सुकुमाराङ्गी विलोक्य तत्करस्थं मुसलं प्राह–'हे मुसल, एतस्याः करपल्लवस्पर्शेनापि त्वयि किसलयं नासीत् । तर्हि सर्वथा काष्ठमेव त्वम्' इति । ततो राजा एकं चरणं पठति स्म-

  'मुसल किसलयं ते तत्क्षणाद्यन्न जातम् ।'

ततो राजा प्रातः सभायां समागतं कालिदासं वीक्ष्य 'मुसल किसलयं ते तत्क्षणाद्यन्न जातम्' इति पठित्वा 'सुकवे, त्वं चरणत्रयं पठ' इत्युवाच । ततः कालिदासः प्राह-

  'जगति विदितमेतत्काष्ठमेवासि नूनं
   तदपि च किल सत्यं कानने वर्धितोऽसि ।
  नवकुवलयनेत्रीपाणिसङ्गोत्सवेऽस्मि-
   न्मुसल किसलयं ते तत्क्षणाद्यन्न जातम् ॥ २६५ ॥

 ततो राजा चरणत्रयस्य प्रत्यक्षरं लक्षं ददौ ।

 अन्यदा राजा दीर्घकालं जलकेलिं विधाय परिश्रान्तस्तत्तीरस्थवटविटपिच्छायायां निषण्णः । तत्र कश्चित्कविरागत्य प्राह--

  'छन्नं सैन्यरजोभरेण भवतः श्रीभोजदेव क्षमा-
   रक्षादक्षिण दक्षिणक्षितिपतिः प्रेक्ष्यान्तरिक्ष क्षणात् ।
  निःशङ्को निरपत्रपो निरनुगो निर्बान्धवो निःसुहृन्-

(१) जलक्रीडाम् ।