पृष्ठम्:भोजप्रबन्धः.pdf/६९

एतत् पृष्ठम् परिष्कृतम् अस्ति

   निस्त्रीको निरपत्यको निरनुजो निर्हाटको निर्गतः ॥ २६६ ॥

किञ्च-

  अकाण्डधृतमानसव्यवसितोत्सवैः सारसै-
   रकाण्डपटुताण्डवैरपि शिखण्डिनां मण्डलैः ।
  दिशः समवलोकिताः सरसनिर्भरप्रोल्लस-
   द्भवत्पृथुवरूथिनीरजनिभूरजः श्यामलाः ॥ २६७ ॥

 ततो राजा लक्षद्वयं ददौ । तदानीमेव तस्य शाखायामेकं काकं रटन्तं प्रेक्ष्य कोकिलं चान्यशाखायां कूजन्तं वीक्ष्य देवजयनामा कविराह-

  'नो चारू चरणौ न चापि चतुरा चञ्चूर्न वाच्यं वचो
   नो लीलाचतुरा गतिर्न च शुचिः पक्षग्रहोऽयं तव ।
  क्रूरक्रेङ्कृतिनिर्भरां गिरमिह स्थाने वृथैवोद्गिर-
   न्मूर्ख ध्वाङ्क्ष न लज्जसेऽप्यसदृशं पाण्डित्यमुन्नाटयन् ॥ २६८ ॥

 तत एनां देवजयकविना काकमिषेण विरचितां स्वगर्हणां मन्यमानस्तत्स्पर्धालुहरिशर्मा नाम कविः कोपेनेर्ष्यापूर्वं प्राह-

  'तुल्यवर्णच्छदः कृष्णः कोकिलैः सह सङ्गतः ।
  केन व्याख्यायते काकः स्वयं यदि न भाषते ॥ २६९ ॥

 ततो राजा तयोर्हरिशर्मदेवजययोरन्योन्यवैरं ज्ञात्वा मिथ आलिङ्गनादिवस्त्रालङ्कारादिदानेन च मित्रत्वं व्यधात् ।
 अन्यदा राजा यानमारुह्य गच्छन्वर्त्मनि कश्चित्तपोनिधिं दृष्ट्वा तं प्राह- 'भवादृशानां दर्शनं भाग्यायत्तम् । भवतां क्व स्थितिः। भोजनार्थं के वा प्रार्थ्यन्ते' इति । ततः स राजवचनमाकर्ण्य तपोनिधिराह-

  'फलं स्वेच्छालभ्यं प्रतिवनमखेदं क्षितिरुहां
   पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम् ।
  मृदुस्पर्शा शय्या सुललितलतापल्लवमयी
   सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः ॥ २७० ॥

 राजन् , वयं कमपि नाभ्यर्थयामः, न गृह्णीमश्च' इति । राजा तुष्टो नमति ।

 तत उत्तरदेशादागत्य कश्चिद्राजानं 'स्वस्ति' इत्याह । तं च राजा पृच्छति-'विद्वन् , कुत्र ते स्थितिः' इति । विद्वानाह-