पृष्ठम्:भोजप्रबन्धः (विद्योतिनीव्याख्योपेतः).djvu/१२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
११४
भोजप्रबन्धः

{{center|

'कूर्मः पातालगङ्गापयसि विहरतां तत्तटीरूढमुस्ता
। मादत्तामादिपोत्री शिथिलयतु फ़णामण्डलं कुण्डलीन्द्रः।
दिङ्मातङ्गा मृणालीकवलनां कुर्वतापवतेन्द्राः । .
-- : सर्वे स्वैरं चरन्तु त्वयि वहति विभो भोज देवी धरित्रीम्' ।।२२७।।

 राजा चमत्कृतस्तस्मै शताश्वान्ददौ । ततो भाण्डारिको लिखति:-

'क्रीडोद्याने नरेन्द्रेण शतमश्वा मनोजवाः । -
प्रदत्ताः कामदेवाय सहकारतरोरधः ॥ २२८ ।।

 तदनंतर वे ब्राह्मण अलग-अलग आशीर्वचन कह कर क्रमानुसार राजा की आज्ञासे कंबल पर बैठ कर मंगल पाठ करने लगे । तब एक ने पढ़ा:-'

  हे प्रभु भोजराज, धरती का बोझ आप के उठा लेने पर ( अब ) कच्छप पाताल गंगा में विहार करे, उसके किनारे पर उगे मोथे को आदि वाराह ग्रहण करे, शेषनाग फणमंडल को शिथिल कर ले, दिङ्नाग ( दिशाओं की धारण करने वाले हाथी ) कमल, नालों की जुगाली करें और सब पर्वत स्वच्छंदतापूर्वक विचरण करें । ( भोज के पृथ्वी वहन करलेने से सब मुक्त हैं। चमत्कृत हो राजा ने उसे सौ घोड़े दिये । तो भंडारी ने लिखा-

 राजा ने क्रीडा-वाटिका में आम्रवृक्षके नीचे मन के ' समान वेगवाले सौ घोड़े कामदेव को दिये।

(१७ ) भोजस्य दर्पभङ्ग :

 ततः कदाचिद्भोजो विचारयति स्म-'मत्सदृशो वदान्यः कोऽपि नास्ति' इति । तद्गर्वं विदित्वा मुख्यामात्यो विक्रमार्कस्य पुण्यपत्रं भोजाय प्रदर्शयामास । भोजस्तत्र पत्रे किञ्चित्प्रस्तावमपश्यत् । तथाहि-विक्रर्माकः पिपासया प्राह-

स्वच्छं सज्जनचित्तवल्लघुतरं दीनार्तिवच्छीतलं
 पुत्रालिङ्गनवत्तथैव मधुरं तद्वाल्यसञ्जल्पवत् ।
एलोशीरलवणचन्दनलसत्कपूरकस्तूरिका
जातोपाटलिकेतकैः सुरभितं पानीयमानीयताम्' ॥ २२६ ।।