पृष्ठम्:भोजप्रबन्धः (विद्योतिनीव्याख्योपेतः).djvu/१८६

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोकः । २४१, १२ २४० १४० ३२२ १४३ अपाङ्गपातरपदेश @ असूयया हतेनैव '३११ १६२ श्लाकानुक्रमणिका श्लोकः। अकाण्डधृतमानसव्यव २६७ / अर्थिनी कवयति कवयति अघटितघटितं घट्यति १४४ | अर्घ दानववैरिणा अङ्क केऽपि शशङ्किरे २५८ अवज्ञास्फुटितं प्रेम अतिदाक्षिण्ययुक्तानां १० अवमानं पुरस्कृत्य अत्युता वसुमती २१६ । अविदितगुणापि अदातृमानसं क्वापि १३२ अविवेकमतिर्नृपति अद्य धारा निराधारा ३२६ अविवेकमतिर्नृपति अद्य धारा सदाधारा ३२७ अशीतेनाम्भसा स्नानम् अघरस्य मधुरिमाणं ८८ अश्वप्लुतं वासवगर्जितम् अनेके फणिनः सन्ति ३००. अष्टौ हाटककोटयः २७७ अपूर्वेवं धनुर्विद्या अस्य श्रीभोजराजस्य अपूर्वो भाति भारत्याः ५६ अहो मे सौभाग्यं मम च १९३ / आकारमात्र विज्ञान अप्रगल्मस्य या विद्या ४८ | आगतानामपूर्णानाम् अप्रार्थितानि दुःखानि १५७ / आत्मायत्ते गुणग्रामे अफलानि दुरन्तानि १६ आदानस्य प्रदानस्य अबलासु विलासिनो २६४ आपदर्थं धनं रक्षेत् अभूत्वाची पिङ्गा रस आपन्न एव पात्रं अम्बा कुप्यति न मया ३०६ | आबद्ध कृत्रिमसटा अम्भोजपत्रायतलोच २७८ आमोदैर्मरुतो मृगाः अम्मोधिः स्थलतां स्थलं आरनालगलदाहशङ्कया अयं मे वारगुम्फो आश्वास्य पर्वतकुलम् अये लाजा उच्चः पथि २३८ । आसन्क्षीणानिय विन्ति अरूणकिरणजालै ३२० इक्षीरग्रात्क्रमशः पर्वणि अर्थान सन्ति न च २८१ । इतश्चेतश्चाद्धिर्विघटित २५३ अपृष्ठस्तु नरः किचित् २२४ ११ १६८ १७० १७७ २८८ २८० २१० १४७ १८३