पृष्ठम्:भोजप्रबन्धः (विद्योतिनीव्याख्योपेतः).djvu/७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
६५
भोजप्रवन्धः

तथा हि-

बहूनामल्पसाराणां समवायो[१] दुरत्ययः ।
तृणैर्विधीयते रज्जुबध्यन्ते तेन दन्तिनः ।। १४५ ।।

 और-अल्प वल वाले बहुतों का संगठित होना कठिनता से वश में आ सकने वाला बन जाता है । रस्सी तिनकों से बनायी जाती है किंतु उससे दतैल हाथी बाँध लिये जाते हैं।

ततो विलासवती नाम वेश्या तं प्राह--

तदेवास्य परं मित्रं यत्र सङ्क्रामति द्वयम् ।
दृष्टे सुखं च दुःखं च प्रतिच्छायेव दर्पणे ।।

 दयित, मयि विद्यमानायां किं ते राज्ञा, किं वा राजदत्तेन वित्तेन कार्यम् । सुखेन निःशङ्कं तिष्ठ मद्गृहान्तः कुहरे' इति । ततः कालि- दासस्तत्रैव वसन्कतिपयदिनानि गमयामास ।

 तब विलासवती नाम की वेश्या ने उससे कहा-

 'जैसे दर्पण में प्रतिबिम्ब संक्रमित हो जाता है, वैसे ही सुख और दुःख- दोनों जिसमें संक्रमित हो जायें, वही सबसे बड़ा मित्र होता है । ( मित्र सुख- दुःख-दोनों का समान अनुभव करने वाला ही होता है । )

 स्वामी, मेरे रहते क्या काम तुम्हें राजा से और क्या लेना तुम्हें राजा के धन से ? मेरे घर के गुप्त आगार में सुख पूर्वक शंका त्याग कर रहो।'

 सो वहीं रहते कालिदास ने कुछ दिन विता दिये।

 ततः कालिदासे गृहानिर्गते राजानं लीलादेवी प्राह–'देव, कालि- दासकविना साकं नितान्तं निविडतमा मैत्री। तदिदानीमनुचितं कस्मात्कृतं यस्य देशेऽप्यवस्थानं निषिद्धम् ।

इक्षोरग्रात्क्रमशः पर्वणि पर्वणि यथा रसविशेषः ।
तद्वत्सज्जनमैत्री विपरीतानां च विपरीता ॥ १४७ ।।
शोकारातिपरित्राणं प्रीतिविस्रम्भमाजनम् ।
केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ।। १४८ ।।


५ भोज०

  1. अत्येतुमशक्यः ।