पृष्ठम्:मथुराविजयम्.djvu/११

एतत् पृष्ठम् परिष्कृतम् अस्ति

वाणीपाणिपरामृष्ट- वीणानिक्काणहारिणीम् । भावयन्ति कथं वान्ये भट्टबाणस्य भारतीम् ॥ (I-8 ) निर्दोषाप्यगुणा वाणी न विद्वज्जनरञ्जिनी । पतिव्रताव्यरूपा स्त्री परिणेत्रे न रोचते || ( 1 19 ) गुणं विहाय काव्येषु दुष्टो दोषं गवेषंत | वनेषु त्यक्तमाकन्दः काको निम्बमपेक्षते ॥ (I-2) ) vi वाणीपाणितलासक्त- वीणारवविडम्बिनी । नानाप्रवन्धचतुरा भाति नारायणार्यगीः ॥ (1-6) अदोषाप्यगुणत्युक्ति- स्त्यक्तुं युक्ता न मे बुधैः । पतिव्रतागुणेत्येव पत्या किं त्यज्यते प्रिया ।। ( I-23) काव्ये गवेषते कश्चिद् दोषमेव गुणं परः । पिचुमन्दं यथा काकः पिकञ्चूतलतां यथा ।। (I-25) It is much to be regretted that it has not been possible to secure a complete manuscript of the work, and consequently ' this edition differs very little from the former except that & faw textual corrections, the result of further study and careful revision, have been inserted. Pandit Mr. V. Srinivasa Snstri who had participated in the pleasure of bringing out the first edition of this small work and who would, with his untiring patience, perhaps have succeeded in procuring & more perfect manuscript is now no more, and in his untimely death Sanskrit research has lost a persevering and conscientious worker. My best thanks are to Pandit Mr. R. Haribara Sastriar, Head Pandit, Sanskrit Publication Department, Trivandrum, who read the text in proof and gave me & few welcome suggestions. due G. HABIHARA SASTRI.