पृष्ठम्:मथुराविजयम्.djvu/३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

४ मधुराविजये

विवेकमेव सचिवं धनुरेव वरूथिनीम् ।
बाहुमेव रणोत्साहे यः सहायममन्यत ॥ २९ ॥
जिष्णुना भुवनेशेन श्रीदेन समवर्तिना ।
सान्निध्यं लोकपालानां धरणौ येन दर्शितम् ॥ ३० ॥
हृदये चन्दनालेपैः कर्णे मौक्तिककुण्डलैः ।
सतां मुखे च कर्पूरैर्यस्याभावि यशोमरैः ॥ ३१ ॥
विरोधिवाहिनीनाथविक्षोभणपटीयसा |
भुजेन भूभृता यस्य प्राप्ता कीर्तिमयी सुधा ॥ ३२ ॥
यस्य कीर्त्या प्रसर्पन्त्या गुणकर्पूरशालिनः ।
जगदण्डकरण्डस्य क्षौमकञ्चुलिकायितम् ॥ ३३ ॥
परिपन्थिनृपप्राणपवनाहारदारुणः ।
असृजद् भुजगो यस्य कृपाणः कीर्तिकचुकम् ॥ ३४ ॥
यदीयो दक्षिणः पाणि: कृपाणीग्रहणच्छलात् ।
अशिक्षत विपक्षश्रीवेणीकर्षणकौशलम् ॥ ३५ ॥
लक्ष्मीश्चिराज्जगद्रक्षाजागरूकसुपेत्य यम् |
योगनिद्राजडं विष्णुं कदाचिदपि नास्मरत् ॥ ३६ ॥
कलिकालमहाघर्मप्लुष्टो धर्ममहीरुहः ।
यस्य दानाम्बुसेकेन पुनरङ्कुरितोऽभवत् ॥ ३७ ॥
यस्याङ्घ्रिपीठसंघर्षरेखालाञ्छितमौलयः ।
आशास्वरिनृपा एव जयस्तम्भतया स्थिताः ॥ ३८ ॥
यत्प्रतापानलज्वालामालाकबलिता इव ।
कीर्तयः शत्रुभूपानामासन् मलिनमूर्तयः ॥ ३९ ॥