पृष्ठम्:मथुराविजयम्.djvu/३८

एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमः सर्गः ।

यत्र स्त्रीणां कटाक्षेषु यूनां हृदयहारिषु ।
पुष्पास्रसंचये वाञ्छां मुञ्चते पञ्चसायकः || ६२ ॥
मरालैर्मञ्जुमञ्जीरशिञ्जिताकृष्टमानसैः ।
लीलागतिमिव प्राप्तुं सेव्यन्ते यत्र योषितः ॥ ६३ ॥
यत्रावलग्नसादृश्यवाञ्छाविमतमम्बरम् |
प्रायः पयोधरोत्सेघैर्निरुन्धन्ति पुरन्ध्रयः ६४ ।
यत्र वामभुवामेव काठिन्यं स्तनमण्डले |
कौटिल्यं कबरीमारे कार्य मध्ये च दृश्यते ॥ ६५ ॥
यच्छाखानगरी पम्पामनेकधनदाश्रिताम् ।
अधितिष्ठन् विरूपाक्षो न स्मरत्यलकापुरीम् ॥ ६६ ।।
स तस्याममरावत्यां पुरुहूत इव स्थितः ।
अशिषद् द्यामिव क्षोणीमनवद्यपराक्रमः ॥ ६७ ॥
मित्राभ्युदयदायिन्या भूत्या नीत्या प्रभूतया ।
मनुमेव पुनर्जातं तममन्यन्त मानवाः ॥ ६८ ॥
समोऽपि पुरुषार्थेषु स धर्मं सम्मतः सताम् ।
बह्वमंस्त पुमानाद्यः सत्वं त्रिषु गुणेष्विव ॥ ६९ ॥
दानं पाणेः श्रुतेः सूक्तं मौलेस्त्र्यम्बकपादुकाम् ।
भूषाममंस्त यः [ श्रीमान् श्रेयोऽवाप्तिसमुत्सुकः* ] ॥ ७० ॥
आ विन्ध्यादा च मलयादास्ताद्रेरा च रोहणात् ।
प्रकम्पिताहितप्राणं प्राणंसिषुरमुं नृपाः ॥ ७१ ॥
कुलक्रमानु[संप्राप्तक्षोणीरक्षणजा *] गरः |
अमुङ्क्त विपुलान् भोगाननासक्तमनाः प्रभुः ॥ ७२ ॥