पृष्ठम्:मथुराविजयम्.djvu/४७

एतत् पृष्ठम् परिष्कृतम् अस्ति

मधुराविजये
उपेयुषीं पुण्यवशेन संपदं गुणानुरोधादुपभोक्तुमक्षमाः ।
स्वचापलेन श्लथयन्ति दुर्धियो वलीमुखाः पुष्पमयीमिव स्रजम् ॥ ३५॥
भवादृशास्तु स्वत एव शुद्धया गुरूपदेशैर्गुणितप्रकाशया ।
घिया निरस्तव्यसनानुबन्धया विलोक्य कार्याणि विधातुमीशते ॥ ३६॥
तदेवमात्मन्यवधार्य धैर्यतस्तथा विधेयं भवतापि धीमता ।
यथेयमेकान्तचला भवद्गुणैर्लमेत लक्ष्मीः स्थिरतामनारतम् ॥ ३७ ॥
क्रमागताः कर्मकृतो विमत्सरास्तरस्विनस्तापितवैरिमानसाः ।
महीभुजस्त्यक्तमदा मदाज्ञया तवान्तिके तात! वसन्ति साम्प्रतम् ॥ ३८ ॥
सहस्रशस्तुङ्गतुरङ्गवीचयो मदद्विपद्वीपविशेषितान्तराः ।
भवन्तमुग्रायुधनक्रराजयो भजन्ति नित्यं बहला बलाब्धयः ॥ ३९ ॥
तदेवमुज्जृम्भितभूरिपौरुषः पराक्रमं वैरिषु कर्तुमर्हसि ।
उपप्लुताशेषजगत्सु रोषणो वृषेव शातां शतकोटिमद्रिषु ॥ ४० ॥
उपेत्य तुण्डीरमखण्डितोद्यमः प्रमथ्य चम्पप्रसुखान् रणोन्मुखान् ।
प्रशाधि काञ्चीमनुवर्तितप्रजः पतिर्निधीनामलकापुरीमिव ॥ ४१ ॥
अथाभिभूताखिलवन्यभूभृतस्तुरुष्कभङ्गस्तव नैव दुष्करः ।
निगीर्णशाखाशतसं (वृतः? हतिः) कथं तरुप्रकाण्डं न दहेद् दवानलः ॥४२॥
अनेन देशानधिकृत्य दक्षिणान् वितन्यते राक्षसराजदुर्नयः ।
त्वयापि लोकत्रयतापहारिणा विधीयतां राघवकर्म निर्मलम् ॥ ४३ ॥
इतीरयित्वा विरते नरेश्वरे प्रवृष्टपाथोधरसाम्यधारिणि ।
कृतपणामः शिरसा प्रतीष्टवान् गुरूपदेशं गुणिनां पुरस्सरः ॥ ४४ ॥
ततो महार्हैर्गुरुणा विभूषणैः प्रसाधितः स्वावयवावतारितैः ।
परेऽह्नि निर्धारितजैत्रनिर्ममो निजाधिवासं प्रमनाः समासदत् ॥ ४५ ॥