पृष्ठम्:मथुराविजयम्.djvu/५२

एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थ: सर्ग: ।
प्रायः स्वनाशमुत्प्रेक्ष्य भाविनं रेणुसंचयः |
रुरोध सिन्धुरेन्द्राणां दावारासिरमुखम् ॥ ४० ॥
धर्माशुकिरणमासात् परितप्त इवाधिकम् ।
अगाहत महाम्भोधीनवनीक्षोरसंचयः ॥ ४ ॥
वितेनिरे करेणूनां करशीकररणेवः |
घनस्य सेनारजसः करकाकारचातुरीम् ॥ ४२ ॥
ततः सेनागजेन्द्राणां कर्णतालानिलोद्धता |
अवार्गत रजोराजिः करशीकरदुर्दिनैः ॥ ४३ ॥
अथ कल्पान्तसं भिन्नसप्ताम्भोनिविसन्निभम् ।
क्रमात् प्रयातुमारेमे स्फारकोलाहलं बलम् ।। ४४ ॥
तुरङ्गखुरकुद्दालदलितादपि भूतलात् |
न पुनः पांसुरुस्थौ महेसमदृष्टिभिः ॥ ४५ ॥
तं तुङ्गभद्राकल्लोलशीकरासङ्गशीतलः ।
आनुकूल्येन यात्रार्थमा ६ कर्षेव भारुतः ॥ ४६॥
अथ लङ्घितकर्णाटः पञ्चपैरेव वासरैः ।
ग्रापत् कम्पमहीपालः कण्टकानगपट्टणम् ॥ १७ ॥
स तत्र दिवसान् कांश्चिदतिवाह्य महाबलः ।
अभिषणयितुं चम्पमुपाक्रमत कालवित् ॥ ४८ ॥
प्रसृतैस्तच्चमूधूलिस्तीमैः क्षीरतरङ्गिणी |
कीर्त्त्या चम्पक्षितीन्द्रस्य साकं कलुषतामगात् || ४९ ॥
स दुग्धवाहिनीवीचिगारुताधूतशाखिनि ।
विरिञ्चिनगराभ्यर्णे न्यवेशयदनीकिनीम् ॥ ५० ॥