पृष्ठम्:मथुराविजयम्.djvu/५३

एतत् पृष्ठम् परिष्कृतम् अस्ति

२२
मधुराविजये
अथ सन्नद्धसैन्यस्तं न्यरुन्ध द्रमिडाधिपम् |
घनीकृतहिमानीको हेमन्त इव भास्करम् ॥ ५१ ॥
संवर्तमारुताक्षिप्तसमुद्रद्वयसन्निभौ ।
व्यूहौ द्रमिडकर्णाटनाथयोः संनिपेततुः ॥ ५२ ॥
पादातप्राप्तपादातं हास्तिकाक्रान्तहास्तिकम् ।
आश्वीयमिलिताश्वीयमासीदायोधनं तयोः ॥ ५३ ॥
असह्यैस्तत्र वीराणां सिंहनादविजृम्भणैः ।
दिगन्तदन्तिनो मुक्तफीट्कारं मुमुहुर्मुहुः ॥ ५४ ॥
रजस्तमसि वीरास्त्रसङ्घसंघट्टनोत्थितैः ।
बभ्रे स्फुलिङ्गसंघातैः खद्योतनिवहद्युतिः ॥ ५५ ॥
संग्रामदेवतापाङ्गविभ्रमभ्रान्तिदायिनः |
मिथो धनुर्धरैर्मुक्ताः पेतुः शातमुखाः शराः ॥ ५६ ॥
क्षतजार्द्राः प्रवीराणां मेङ्खन्त्यः खड्गलेखिकाः ।
जिघत्सतः कृतान्तस्य जिह्वा इव विरेजिरे ॥ ५७ ॥
आस्रापगासु परितो निस्सृतासु सहस्रशः ।
भटानां भल्लनिर्लूनैरम्भोजायितमानैः ॥ ५८ ॥
कृपाणकृत्तान् वेतण्डशुण्डादण्डानिवाभितः ।
भुजङ्गशङ्किनो गृध्रा जगृहुर्भूर्भुजां भुजान् । ५९ ॥
वेतण्डशुण्डाहर्म्याग्रमास्थिताः सचमत्क्रियम् ।
आद्रियन्त कबन्धानां (न?र)त्कं नक्तंचरस्त्रियः ॥ ६० ॥
वीराः कुञ्जरकुम्भेषु शायिनः शत्रुसायकैः ।
प्राबुध्यन्त सुरस्त्रीणां कुचकुम्भेषु तत्क्षणात् ॥ ६१ ॥