पृष्ठम्:मथुराविजयम्.djvu/६५

एतत् पृष्ठम् परिष्कृतम् अस्ति

३४
मधुराविजये
अवनिपतिरसि (ञ्च?क्त) दीर्घिकाया मुखकमलं सलिलेन साभिलाषम् ।
किमपि समधिकार्द्रपक्ष्मलेखं वदनमभूदरुणेक्षणं परस्याः ॥ ५७ ॥
प्रणयिनि सलिलापवारितेन स्पृशति करेण सलीलमूरुमूलम् ।
प्रकटितशफराभिघातभी (तं? ति) र्मिषति जनेऽप्यमुमालिलिङ्ग काचित् ॥ ५८ ।।
सलिलहतिभियापवृत्तगात्र्याः प्रचलितवेण्यपराङ्गकं परस्याः |
धरणिपतिरमंस्त मीनकेतोः फलकमुपाहितखड्गवल्लरीकम् ॥ ५९ ।।
चरणविलुठितो विलङ्घितोरु: परिगतनीविरवाप्तनाभिचक्रः ।
स्तनतटलुलितः क्रमेण तासां मुखशशिबिम्बमचुम्बदम्बुपूरः ॥ ६० ॥
विशदनखपदं वपुः सपत्न्या.... नव पश्यति निर्निमेषमस्मिन् ।
व्यधित विहृतिकैतवेन काचित् प्रहितजला परिमीलिताक्षमेनम् ॥ ६१ ॥
विशदमधरमक्ष्यनञ्जनाभं विगतललाम वितन्वती ललाटम् ।
रतिरिव जलकेलिरङ्गनानामवनिपतेः स्पृहणीयतामयासीत् ।। ६२ ।।
परिमुषित पटीरलेपने प्व[प्य *]विरललग्नसरोजकेसरेषु ।
कुचकलशतटेषु कुन्तलीनां नखरपदानि न लक्षितान्यभूवन् || ६३ ||
विहृतिरयपरिच्युतान् वतंसानसितदृशामनुदद् बहिः प्रवाहः ।
नहि जडिमसमन्वितोऽपि कोऽपि श्रुतिविषयात् पतितैः करोति मैत्रीम् ॥
अपि दयिततमेन वारितामिर्गृहसरसो विजहे न वारि ताभिः ।
परिलुलितललामंचर्चिकामिविहृ तिरसान्महिलामचर्चिकाभिः || ६५ ।।
अथ विहरणखेदमन्थराभिः सह निरगात् सरसो नृपः प्रियाभिः ।
कलशजलनिधेरिवाप्सरोभिर्विबुधत रुर्मथनश्रमालसाभिः ॥ ६६ ॥
स्फुट नखरदनाम मङ्गनानां परिलगदार्द्रदुकूलदर्शितोरु |
चपुरनुकल मैक्षत क्षितीशो जलकणदन्तुरदीर्घकुन्तलाग्रम् ॥ ६७ ॥