पृष्ठम्:मथुराविजयम्.djvu/७२

एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमः सर्गः ।
मुखराणि पुरा मृदङ्गघोषैरभितो देवकुलानि यान्यभूवन् ।
तुमुलानि भवन्ति फेरवाणां निनदैस्तांनि भयङ्करैरिदानीम् ॥
अतिलङ्घ्य चिरन्तनीं स्वसीमामपदेष्वर्पितजीवनप्रवृत्तिः ।
मुहुरुत्पथगामिनी तुलुष्कानघुना हानुकरोति साह्यकन्या ||
सतताध्बरधूमसौरमैः प्राङ्निगमोद्घोषणवाद्भिरग्रहारैः ।
अधुनाजनि विस्रमांसगन्धैरधिकक्षीबतुलुष्कसिंहनादैः ॥
मधुरोपवनं निरीक्ष्य दूये बहुशः खण्डितनालिकेरषण्डम् ।
परितो नृकरोटिकोटिहारप्रचलच्छूलपरम्परा परीतम् ॥
रमणीयतरो बभूव यस्मिन् रमणीनां मणिनू पुरप्रणादः ।
द्विजशृङ्खलिकाखलात्क्रि याभिः कुरुते राजपथः स्वकर्णशूलम् ||
परितस्तततन्तुवायतन्तुव्यतिषङ्गाज्जनितानि जालकानि ।
पुरगोपुरसालभजिकानां दधते चीनपटावगुण्ठनत्वम् ||
हिमचन्दनवारिसेकशीतान्यभवन् यानि गृहाङ्गणानि राज्ञाम् ।
हृदयं मम खेदयन्ति तानि द्विजबन्दीनयनाम्बुदूषितानि ॥
न तथा कटुघूत्कृताद् व्यथा मे हृदि जीर्णोपवनेषु घूकलोकात् ।
परिशीलितपारसीकवाग्भ्यो यवनानां भवने यथा शुकेभ्यः ॥
स्तनचन्दनपाण्डु ताम्रपर्ण्या स्तरुणीनामभवत् पुरा यदम्भः ।
तदसृग्भिरुपैति शोणिमानं निहतानाममितो गवां नृशंसैः ।।
सुवते न यथापुरं वसूनि क्षितयो वर्षति पूर्ववन्न शक्रः ।
शमनोऽपि जनं नयत्यकाण्डे विषयेऽस्मिन् यवनैर्हतावशिष्टम् ॥
श्वसितानिलशोषिताधराणि श्लथशीर्णायतचूर्णकुन्तलानि ।
बहुबाष्पपरिप्लुतेक्षणानि द्रमिडानां वदनानि वीक्ष्य दूये ॥
४१